45

भावार्थः--The Hindi commentary was not digitized.

प्रकुपितदोषोंका लक्षण

तेषां प्रकोपादुदरे सतोदः । संचारकः साम्लकदाहदोषाः ॥
हृल्लासतारोचकताच दोषास्ससंख्यानतो लक्षणमुच्यतेऽतः ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

वात प्रकोप के लक्षण !

संभेदोत्ताडनतोदनानि संछेदनोन्मथनसादनानि
विक्षेपनिर्दंशनभंजनानि विस्फाटनोत्पाटनकंपनानि ॥ ६३ ॥
विश्लेषणस्तंभनजंभणानि निःस्वासनाकुंचनसारणानि ।
नानातिदुःखान्यनिमित्तकानि वातप्रकोपे खलु संभवंति ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तप्रकोप लक्षण

उष्मातिशोषातिविमोहदाहधूमायनारोचकरोषातापाः
देहोष्मतास्वेदबहुप्रलापाः पित्तग्रकोपे प्रभवंति रोगाः ॥ ६५ ॥