171 pūrvādiḥ/ kālākṣīsvastimatyor lakṣaṇabhedaḥ param iti/ dvayor āmalakayos tulyāmalakatvajātir vartulādi lakṣaṇaṃ tulyaṃ deśabhedaḥ param iti/ yadā tu yogijñānaṃ jijñāsunā kenacit pūrvāmalakam anyavyagrasya yogino jñātur uttaradeśa upāvartyata uttaradeśam āmalakaṃ tato+apasārya pidhāya vā tadā tulyadeśatve pūrvam etad uttaram etad iti pravibhāgānupapattiḥ prājñasya laukikasya tripramāṇīnipuṇasyāsaṃdigdhena ca tattvajñānena bhavitavyaṃ vivekajajñānavato yoginaḥ saṃdigdhatvānupapatteḥ/ ata uktaṃ sūtrakṛtā --- tataḥ pratipattiḥ/ tata iti vyācaṣṭe --- vivekajajñānād iti/ kṣaṇatatkramasaṃyamāj jātaṃ jñānaṃ katham āmalakaṃ tulyajātilakṣaṇadeśād āmalakāntarād vivecayatīti pṛcchati --- katham iti/ uttaram āha --- pūrvāmalakasahakṣaṇo deśaḥ pūrvāmalakenaikakṣaṇo deśas tena saha nirantarapariṇāma iti yāvat/ uttarāmalakasahakṣaṇād deśād uttarāmalakanirantarapariṇāmād bhinno bhavatu deśayor bhedaḥ kim āyātam āmalakabhedasyety ata āha --- te cāmalake svadeśakṣaṇānubhavabhinne, svadeśasahito yaḥ kṣaṇas tasyāmalakasya kālakalā svadeśena sahauttarādharyarūpapariṇāmalakṣitā sā svadeśakṣaṇas tasyānubhavaḥ prāptir vā jñānaṃ vā tena bhinne āmalake yayor āmalakayoḥ pūrvottarābhyāṃ deśābhyām auttarādharyapariṇāmakṣaṇa āsīt tayor deśāntarauttarādharyapariṇāmakṣaṇaviśiṣṭatvam anubhavan saṃyamī te bhinne eva pratyeti/ saṃprati taddeśapariṇāme+api pūrvabhinnadeśapariṇāmād viśiṣṭasya caitaddeśapariṇāmakṣaṇasya saṃyamataḥ sākṣātkaraṇāt/ tad idam uktam ---