tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ //3.3//

dhyānasādhyaṃ samādhiṃ lakṣayati --- tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ/ vyācaṣṭe --- dhyānam eveti/ dhyeyākāranirbhāsam iti/ dhyeyākārasyaiva nirbhāso na dhyānākārasyeti/ ata evāha --- śūnyam iti/ nanu śūnyaṃ cet kathaṃ dhyeyaṃ prakāśetety ata āha --- iveti/ atraiva hetum āha --- dhyeyasvabhāvāveśād iti/ atrāpi purāṇam ---

"tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat/ manasā dhyānaniṣpādyaṃ samādhiḥ so+abhidhīyate" viṣṇupurāṇam 6.7.90 iti//

dhyeyād dhyānasya bhedaḥ kalpanā taddhīnam ity arthaḥ/ aṣṭāṅgayogam uktvā khāṇḍikyāya keśidhvaja upasaṃjahāra --- 119

"kṣetrajñaḥ karaṇī jñānaṃ karaṇaṃ tad acetanam/ niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate" viṣṇupurāṇam 6.7.92 iti //3.3//