120 yadā ca dhāraṇā tasminn avasthānavatī tataḥ/ kirīṭakeyūramukhair bhūṣaṇai rahitaṃ smaret// tadaikāvayavaṃ devaṃ so+ahaṃ ceti punar budhaḥ/ kuryāt tato hy aham iti praṇidhānaparo bhavet//" viṣṇupurāṇam 6.7.86--88 iti//

kasmāt punar adharāṃ bhūmiṃ vijityottarāṃ vijayate viparyayaḥ kasmān na bhavatīty ata āha --- na hy ajitādharabhūmir iti/ na hi śilāhradād gaṅgāṃ prati prasthito+aprāpya meghavanaṃ gaṅgāṃ prāpnoti/ īśvaraprasādāj jitottarabhūmikasya ceti kasmāt tadarthasyottarabhūmivijayasya pratyāsannasyānyata eveśvarapraṇidhānād evāvagatatvāt/ niṣpāditakriye karmaṇy aviśeṣādhāyinaḥ sādhanasya sādhananyāyātipātād iti/ syād etad āgamataḥ sāmānyato+avagatānām apy avāntarabhūmibhedānāṃ kutaḥ paurvāparyāvagatir ity ata āha --- bhūmer asyā iti/ jitaḥ pūrvo yoga uttarasya yogasya jñānapravṛttyadhigamahetuḥ/ avasthaivāvasthāvān ity abhipretyaitad draṣṭavyam //3.6//

trayam antaraṅgaṃ pūrvebhyaḥ //3.7//

kasmāt punar yogāṅgatvāviśeṣe+api saṃyamasya tatra tatra viniyogo nerareṣāṃ pañcānām ity ata āha --- trayam antaraṅgaṃ pūrvebhyaḥ/ tad idaṃ sādhanatrayaṃ sādhyasamānaviṣayatvenāntaraṅgaṃ na tv evaṃ yamādayas tasmāt te bahiraṅgā ity arthaḥ //3.7//