132 tad evaṃ dharmāṇāṃ bhedasādhanam abhidhāya taṃ bhedaṃ vibhajate --- tatra ye khalv iti/ uditā iti vartamānā ity arthaḥ/ adhvanāṃ paurvāparyaṃ niyamayati --- te ceti/ codayati --- kimartham iti/ kiṃnimittam atītasyānantarā na bhavanti vartamānāḥ/ hetum āha siddhāntī --- pūrvapaścimatāyā abhāvāt/ viṣayeṇa viṣayiṇīm anupalabdhiṃ sūcayati/ anupalambham evopalambhavaidharmyeṇa darśayati --- yathānāgatavartamānayor iti/ upasaṃharati --- tat tasmād anāgata eva samanantaraḥ pūrvatvena bhavati vartamānasya nātītaḥ/ atītasya vartamānaḥ pūrvatvena samanantaro nāvyapadeśyaḥ/ tasmād adhvanāṃ yaviṣṭho+atīta iti siddham/ syād etad anubhūyamānānubhūtatayoditātītau śakyāv unnetum avyapadeśyās tu punar dharmā avyapadeśyatayaivaṃ śakyā nonnetum ity āśayavān pṛcchati --- athāvyapadeśyāḥ ke keṣu samīkṣāmahe/ atrottaram āha --- sarvaṃ sarvātmakam iti/ yatroktam iti/ tad evopapādayati --- jalabhūmyor iti/ jalasya hi rasarūpasparśaśabdavato bhūmeś ca gandharasarūpasparśaśabdavatyāḥ pāriṇāmikaṃ vanaspatilatāgulmādiṣu mūlaphalaprasavapallavādigatarasādivaiśvarūpyaṃ dṛṣṭam/ so+ayam anevamātmikāyā bhūmer anīdṛśasya vā jalasya na pariṇāmo bhavitum arhati/ upapāditaṃ hi nāsad utpadyata iti/ tathā sthāvarāṇāṃ pāriṇāmikaṃ jaṅgameṣu manuṣyapaśumṛgādiṣu rasādivaicitryaṃ dṛṣṭam/ upayuñjānā hi te phalādīni rūpādibhedasaṃpadam āsādayanti/ evaṃ jaṅgamānāṃ pāriṇāmikaṃ sthāvareṣu dṛṣṭam/ rudhirāvasekāt kila dāḍimīphalāni