143 arthaṃ vibhajate --- kriyākārakātmā tadarthas tayoḥ śabdayor arthaḥ kriyātmā kārakātmā ca/ pratyayaṃ vibhajate --- pratyayaś ceti/ caśabdena tadartha ity etat padam atrānukṛṣyate/ tad atrānyapadārthapradhānaṃ saṃbadhyate/ sa eva kriyākārakātmārtho yasya sa tathoktaḥ/ nanv abhedena pratīteḥ śabdārthapratyayānāṃ saṃkarāt kutaḥ pravibhāga ity āśayavān pṛcchati --- kasmād iti/ uttaram āha --- so+ayam ity abhisaṃbandhād iti/ saṃketopādhir ekākārapratyayo na tu tāttvika ity arthaḥ/ saṃketasya nimittatā darśitā saṃketa iti saptamyā/ paramārtham āha --- yas tu śveto+artha iti/ avasthā navapurāṇatvādayaḥ/ sahagataḥ saṃkīrṇaḥ/ evaṃ ca pravibhāgasaṃyamād yoginaḥ sarveṣāṃ bhūtānāṃ paśumṛgasarīsṛpavayaḥprabhṛtīnāṃ yāni rutāni tatrāpy avyaktaṃ padaṃ tadarthas tatpratyayaś ceti/ tad iha manuṣyavacanavācyapratyayeṣu kṛtaḥ saṃyamaḥ samānajātīyatayā teṣv api kṛta eveti/ teṣāṃ rutaṃ tadarthabhedaṃ tatpratyayaṃ ca yogī jānātīti siddham //3.17//

saṃskārasākṣātkaraṇāt pūrvajātijñānam //3.18//

saṃskārasākṣātkaraṇāt pūrvajātijñānam/ jñānajā hi saṃskārāḥ smṛter hetavo+avidyādisaṃskārā avidyādīnāṃ kleśānāṃ hetavaḥ/ vipāko jātyāyurbhogarūpas tasya hetavo dharmādharmarūpāḥ/ pūrveṣu bhaveṣv abhisaṃskṛtā niṣpāditāḥ svakāraṇair yathāsaṃskṛtaṃ vyañjanaṃ kṛtam iti gamyate/ pariṇāmaceṣṭānirodhaśaktijīvanāny eva dharmāś cittasya tadvad aparidṛṣṭāś cittadharmās teṣu śruteṣv anumiteṣu