147

maitryādiṣu balāni //3.23//

maitryādiṣu balāni/ maitryādiṣu saṃyamān maitryādibalāny asya bhavanti/ tatra maitrībhāvanāto balaṃ yena jīvalokaṃ sukhākaroti tataḥ sarvahito bhavati/ evaṃ karuṇābalāt prāṇino duḥkhād duḥkhahetor vā samuddharati/ evaṃ muditābalāj jīvalokasya mādhyasthyam ādhatte/ vakṣyamāṇaupayikaṃ bhāvanākāraṇatvaṃ samādher āha --- bhāvanātaḥ samādhir yaḥ sa saṃyamaḥ/ yady api dhāraṇādhyānasamādhitrayam eva saṃyamo na samādhimātraṃ tathāpi samādhyanantaraṃ kāryotpādāt samādheḥ prādhānyāt tatra saṃyama upacaritaḥ/ kvacid bhāvanā samādhir iti pāṭhaḥ/ tatra bhāvanāsamādhī samūhasya saṃyamasyāvayavau hetū bhavataḥ/ vīryaṃ prayatnaḥ, tena maitryādibalavataḥ puṃsaḥ sukhitādiṣu pareṣāṃ kartavyeṣu prayatno+avandhyo bhavatīti/ upekṣaudāsīnyaṃ, na tatra bhāvanā nāpi sukhādivad bhāvyaṃ kiṃcid astīti //3.23//

baleṣu hastibalādīni //3.24//

baleṣu hastibalādīni/ yasya bale saṃyamas tasya balaṃ labhata iti //3.24//

pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam //3.25//

pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam/ sūkṣme vyavahite viprakṛṣṭe vārthe saṃyamena vinyasya tam adhigacchati //3.25//