bhuvanajñānaṃ sūrye saṃyamāt //3.26//

bhuvanajñānaṃ sūrye saṃyamāt/ ā dhruvādito merupṛṣṭhāt/ tad evam anena saṃgrahaślokāntena saṃkṣepataḥ sapta lokān upanyasya vistareṇāha --- tatrāvīcer iti/ ghanaśabdena pṛthivy ucyate/ bhūmiḥ sthānam ity arthaḥ/ ete mahānarakā anekopanarakaparivārā boddhavyāḥ/ etān eva nāmāntareṇopasaṃharati --- maheti/ tasya sūryapracārād rātriṃdivaṃ lagnam iva vartate/ 149 yam evāsya bhāgaṃ sūryas tyajati tatra rātriḥ/ yam eva bhāgam alaṃkaroti tatra dinam iti/ sakalajambūdvīpaparimāṇam āha --- tad etad yojanaśatasāhasram/ kiṃbhūtaṃ yojanānāṃ śatasāhasram ity āha --- sumeror diśi diśi tadardhena pañcāśadyojanasahasreṇa vyūḍhaṃ saṃkṣiptam/ yato+asya madhyasthaḥ sumeruḥ samudrāś ca sarṣaparāśikalpā iti dviguṇā dviguṇā iti saṃbandhaḥ/ yathā sarṣaparāśir na vrīhirāśir ivocchrito nāpi bhūmisamas tathā samudrā apīty arthaḥ/ vicitraiḥ śailair avataṃsair iva saha vartanta iti savicitraśailāvataṃsā dvīpāḥ/ tad etat sarvaṃ sadvīpavipinanaganagaranīradhimālāvalayaṃ lokālokaparivṛtaṃ viśvaṃbharāmaṇḍalaṃ brahmāṇḍamadhye vyūḍhaṃ saṃkṣiptaṃ supratiṣṭhitaṃ saṃsthānaṃ saṃniveśo yasya tat tathoktam/ ye yatra prativasanti tatra tān darśayati --- tatra pātāla iti/ sumeroḥ saṃniveśam āha --- sumerur iti/ tad evaṃ bhūrlokaṃ saprakāram uktvā saprakāram evāntarīkṣalokam āha --- graheti/ vikṣepo vyāpāraḥ/ 150 svarlokam ādarśayati --- māhendranivāsina iti/ devanikāyā devajātayaḥ/ ṣaṇṇām api devanikāyānāṃ rūpotkarṣam āha --- sarve saṃkalpasiddhā iti/ saṃkalpamātrād evaiṣāṃ viṣayā upanamanti/ vṛndārakāḥ pūjyāḥ/ kāmabhogino maithunapriyāḥ/ aupapādikadehāḥ pitroḥ saṃyogam antareṇākasmād eva divyaṃ śarīram eṣāṃ dharmaviśeṣātisaṃskṛtebhyo+aṇubhyo bhūtebhyo bhavatīti/ maharlokam āha --- mahatīti/ mahābhūtavaśinaḥ/ yad yad etebhyo rocate tat tad eva mahābhūtāni prayacchanti/ tadicchātaś ca mahābhūtāni tena tena saṃsthānenāvatiṣṭhante/ dhyānāhārā dhyānamātratṛptāḥ pṛṣṭā bhavanti/ janalokam āha --- prathama ity uktakrameṇa/ bhūtendriyavaśina iti/ bhūtāni pṛthivyādīnīndriyāṇi śrotrādīni yathā niyoktum icchanti tathaiva niyujyante/ uktakramāpekṣayā dvitīyaṃ brahmaṇas tapolokam āha --- dvitīya iti/ bhūtendriyaprakṛtivaśina iti/ prakṛtiḥ pañca tanmātrāṇi tadvaśinas tadicchāto hi tanmātrāṇy eva kāyākāreṇa pariṇamanta ity āgaminaḥ/ dviguṇety ābhāsvarebhyo dviguṇāyuṣo mahābhāsvarās tebhyo 'pi dviguṇāyuṣaḥ satyamahābhāsvarā ity arthaḥ/ ūrdhvam ity ūrdhvaṃ satyaloke+apratihatajñānā avīces tu prabhṛty ā tapolokaṃ sūkṣmavyavahitādi sarvaṃ vijānantīty arthaḥ/ tṛtīyaṃ brahmaṇaḥ satyalokam āha --- 151 tṛtīya iti/ akṛto bhavanasya gṛhasya nyāso yais te tathoktāḥ/ ādhārābhāvād eva svapratiṣṭhāḥ/ sveṣu śarīreṣu pratiṣṭhā yeṣāṃ te tathoktāḥ/ pradhānavaśinas tadicchātaḥ sattvarajastamāṃsi pravartante yāvatsargāyuṣaḥ/ tathā ca śrūyate ---

"brahmaṇā saha te sarve saṃprāpte pratisaṃcare/ parasyānte kṛtātmānaḥ praviśanti paraṃ padam" kūrmapurāṇam pūrvakhaṇḍaḥ 12.269 iti//

tad evaṃ caturṇāṃ devanikāyānāṃ sādhāraṇadharmān uktvā nāmaviśeṣagrahaṇena dharmaviśeṣān āha --- tatreti/ acyutā nāma devāḥ sthūlaviṣayadhyānasukhās tena te tṛpyanti/ śuddhanivāsā nāma devāḥ sūkṣmaviṣayadhyānasukhās tena te tṛpyanti/ satyābhā nāma devā indriyaviṣayadhyānasukhās tena te tṛpyanti/ saṃjñāsaṃjñino nāma devā asmitāmātradhyānasukhās tena te tṛpyanti/ ta ete sarve saṃprajñātasamādhim upāsate/ athāsaṃprajñātasamādhiniṣṭhā videhaprakṛtilayāḥ kasmān na lokamadhye nyasyanta ity ata āha --- videhaprakṛtilayās tv iti/ buddhivṛttimanto hi darśitaviṣayā lokayātrāṃ vahanto lokeṣu vartante/ na caivaṃ videhaprakṛtilayāḥ saty api sādhikāratva ity arthaḥ/ tad etad ā satyalokam ā cāvīcer yoginā sākṣātkaraṇīyaṃ, sūryadvāre suṣumnāyāṃ nāḍyām/ na caitāvatāpi tatsākṣātkāro bhavatīty ata āha --- evaṃ tāvad anyatrāpi suṣumnāyā anyatrāpi yogopādhyāyopadiṣṭeṣu yāvad idaṃ sarvaṃ jagad dṛṣṭam iti/ buddhisattvaṃ hi svabhāvata eva viśvaprakāśanasamarthaṃ tamomalāvṛtaṃ yatraiva rajasodghāṭyate tad eva prakāśayati/ sūryadvārasaṃyamodghāṭitaṃ tu bhuvanaṃ prakāśayati/ na caivam anyatrāpi prasaṅgas tatsaṃyamasya tāvanmātrodghāṭanasāmarthyād iti sarvam avadātam //3.26// 152