149 yam evāsya bhāgaṃ sūryas tyajati tatra rātriḥ/ yam eva bhāgam alaṃkaroti tatra dinam iti/ sakalajambūdvīpaparimāṇam āha --- tad etad yojanaśatasāhasram/ kiṃbhūtaṃ yojanānāṃ śatasāhasram ity āha --- sumeror diśi diśi tadardhena pañcāśadyojanasahasreṇa vyūḍhaṃ saṃkṣiptam/ yato+asya madhyasthaḥ sumeruḥ samudrāś ca sarṣaparāśikalpā iti dviguṇā dviguṇā iti saṃbandhaḥ/ yathā sarṣaparāśir na vrīhirāśir ivocchrito nāpi bhūmisamas tathā samudrā apīty arthaḥ/ vicitraiḥ śailair avataṃsair iva saha vartanta iti savicitraśailāvataṃsā dvīpāḥ/ tad etat sarvaṃ sadvīpavipinanaganagaranīradhimālāvalayaṃ lokālokaparivṛtaṃ viśvaṃbharāmaṇḍalaṃ brahmāṇḍamadhye vyūḍhaṃ saṃkṣiptaṃ supratiṣṭhitaṃ saṃsthānaṃ saṃniveśo yasya tat tathoktam/ ye yatra prativasanti tatra tān darśayati --- tatra pātāla iti/ sumeroḥ saṃniveśam āha --- sumerur iti/ tad evaṃ bhūrlokaṃ saprakāram uktvā saprakāram evāntarīkṣalokam āha --- graheti/ vikṣepo vyāpāraḥ/