sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṃyamāt puruṣajñānam //3.35//

sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṃyamāt puruṣajñānam/ yatra prakāśarūpasyātisvacchasya nitāntābhibhūtarajastamastayā vivekakhyātirūpeṇa pariṇatasya buddhisattvasyātyantikaś caitanyād asaṃkaras tatra kaiva kathā rajastamasor jaḍasvabhāvayor ity āśayavān sūtrakāraḥ sattvapuruṣayor ity uvāca/ imam evābhiprāyaṃ gṛhītvā bhāṣyakāro 'py āha --- buddhisattvaṃ prakhyāśīlam iti/ na prakhyāśīlamātram api tu vivekakhyātirūpeṇa pariṇatam ato nitāntaśuddhaprakāśatayātyantasārūpyaṃ caitanyeneti saṃkara ity ata āha --- samāneti/ sattvenopanibandhanam avinābhāvaḥ saṃbandhaḥ, samānaṃ sattvopanibandhanaṃ yayo rajastamasos te tathokte/ vaśīkāro+abhibhavaḥ/ asaṃkaram āha --- 154 tasmāc ceti/ cakāro+apyarthaḥ/ na kevalaṃ rajastamobhyām ity arthaḥ/ pariṇāmina iti vaidharmyam apariṇāminaḥ puruṣād uktam/ pratyayāviśeṣaḥ śāntaghoramūḍharūpāyā buddheś caitanyabimbodgrāheṇa caitanyasya śāntādyākārādhyāropaś candramasa iva svacchasalilapratibimbitasya tatkampāt kampanāropaḥ/ bhogahetum āha --- darśitaviṣayatvād iti/ asakṛd vyākhyātam/ nanu buddhisattvam astu puruṣabhinnaṃ bhogas tu puṃsaḥ kuto bhidyata ity ata āha --- sa bhogapratyayo bhogarūpaḥ pratyayaḥ sattvasyātaḥ parārthatvād dṛśyo bhogyaḥ/ sattvaṃ hi parārthaṃ saṃhatatvāt taddharmaś ca bhoga iti so 'pi parārthaḥ/ yasmai ca parasmā asau tasya bhoktur bhogyaḥ/ athavānukūlapratikūlavedanīyas tu sukhaduḥkhānubhavo bhogaḥ/ na cāyam ātmānam evānukūlayati pratikūlayati vā, svātmani vṛttivirodhād ato+anukūlanīyapratikūlanīyārtho bhogaḥ/ sa bhoktātmā tasya dṛśyo bhogya iti/ yas tu tasmāt parārthād viśiṣṭa iti/ parārthād iti pañcamyanyapadādhyāhāreṇa vyākhyātā/ syād etat puruṣaviṣayā cet prajñā hanta bhoḥ puruṣaḥ prajñāyāḥ prajñeya iti prajñāntaram eva tatra tatrety anavasthāpāta ity ata āha --- na ca puruṣapratyayeneti/ ayam abhisaṃdhiḥ --- cityā jaḍaḥ prakāśyate/ na jaḍena citiḥ/ puruṣapratyayas tv acidātmā kathaṃ cidātmānaṃ prakāśayet/ cidātmā tv aparādhīnaprakāśo jaḍaṃ prakāśayatīti yuktam/ buddhisattvātmanety acidrūpatādātmyena jaḍatvam āha/ buddhisattvagatapuruṣapratibimbālambanāt puruṣālambanaṃ na tu puruṣaprakāśanāt puruṣālambanam/ buddhisattvam eva tu tena pratyayena saṃkrāntapuruṣapratibimbaṃ puruṣacchāyāpannaṃ caitanyam ālambata iti puruṣārthaḥ/ atraiva śrutim udāharati --- tathā hy uktam īśvareṇa vijñātāram iti/ na kenacid ity arthaḥ //3.35// 155