156 samādhibalād iti/ bandhakāraṇaviṣayasaṃyamabalāt prādhānyāt samādhigrahaṇam/ pracaraty anenāsminn iti pracāraḥ/ cittasya gamāgamādhvāno nāḍyas tasmin pracāre saṃyamāt tadvedanaṃ, tasmāc ca bandhakāraṇaśaithilyān na tena pratibadhyate/ apratibaddham apy unmārgeṇa gacchan na svaśarīrād apratyūhaṃ niṣkrāmati/ na ca paraśarīram āviśati/ tasmāt tatpracāro+api jñātavyaḥ/ indriyāṇi ca cittānusārīṇi paraśarīre yathādhiṣṭhānaṃ niviśanta iti //3.38//

udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca //3.39//

udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca/ samastendriyavṛttir jīvanaṃ prāṇādilakṣaṇā prāṇādayo lakṣaṇaṃ yasyāḥ sā tathoktā/ dvayīndriyāṇāṃ vṛttir bāhyābhyantarī ca/ bāhyā rūpādyālocanalakṣaṇā/ ābhyantarī tu jīvanaṃ, sā hi prayatnabhedaḥ śarīropagṛhītamārutakriyābhedahetuḥ sarvakaraṇasādhāraṇaḥ/ yathāhuḥ ---

"sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca" sāṃkhyakārikā 29 iti/

tair asya lakṣaṇīyatvāt tasya prayatnasya kriyā kāryaṃ pañcatayī/ prāṇa ā nāsikāgrād ā ca hṛdayād avasthitaḥ/ aśitapītāhārapariṇatibhedaṃ rasaṃ tatra tatra sthāne samam anurūpaṃ nayan samānaḥ/ ā hṛdayād ā ca nābher asyāvasthānam/ mūtrapurīṣagarbhādīnām apanayanahetur apānaḥ/ ā