157 nābher ā ca pādatalād asya vṛttiḥ/ unnayanād ūrdhvaṃ nayanād rasādīnām udānaḥ/ ā nāsikāgrād ā ca śiraso vṛttir asya/ vyāpī vyānaḥ/ eṣām uktānāṃ pradhānaṃ prāṇas tadutkrame sarvotkramaśruteḥ "prāṇam utkrāmantam anu sarve prāṇā utkrāmanti" bṛhadāraṇyakopaniṣat 4.4.2 iti/ tad evaṃ prāṇādīnāṃ kriyāsthānabhedena bhedaṃ pratipādya sūtrārtham avatārayati --- udānajayād iti/ udāne kṛtasaṃyamas tajjayāj jalādibhir na pratihanyate/ utkrāntiś cārcirādimārgeṇa bhavati prāyaṇakāle/ tasmāt tām utkrāntiṃ vaśitvena pratipadyate/ prāṇādisaṃyamāt tadvijaye bhūtajaya etāḥ kriyāḥ sthānavijayādibhedāt pratipattavyāḥ //3.39//

samānajayāj jvalanam //3.40//

samājanayāj jvalanam/ tejasaḥ śārīrasyopadhmānam uttejanam //3.40//

śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram //3.41//

svārthasaṃyamād anvācayaśiṣṭaṃ śrāvaṇādy uktaṃ saṃprati śrāvaṇādyarthād eva saṃyamāc chrāvaṇādi bhavatīty āha --- śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram/ saṃyamaviṣayaṃ śrotrākāśayoḥ saṃbandham ādhārādheyabhāvam āha --- sarvaśrotrāṇām āhaṃkārikāṇām apy ākāśaṃ karṇaśaṣkulīvivaraṃ pratiṣṭhā tadāyatanaṃ śrotraṃ tadupakārāpakārābhyāṃ śrotrasyopakārāpakāradarśanāt/ śabdānāṃ ca śrotrasahakāriṇāṃ pārthivādiśabdagrahaṇe kartavye karṇaśaṣkulīsuṣiravarti śrotraṃ svāśrayanabhogatāsādhāraṇaśabdam apekṣate/ gandhādiguṇasahakāribhir ghrāṇādibhir bāhyaṃ pṛthivyādivartigandhādyālocane kārye dṛṣṭam/ āhaṃkārikam api ghrāṇrasanatvakcakṣuḥśrotraṃ bhūtādhiṣṭhānam eva bhūtopakārāpakārābhyāṃ ghrāṇādīnām upakārāpakāradarśanād ity uktam/ tac cedaṃ śrotram āhaṃkārikam ayaḥpratimam ayaskāntamaṇikalpena vaktṛvaktrasamutpannena vaktrasthena śabdenākṛṣṭaṃ svavṛttiparamparayā vaktṛvaktram āgataṃ śabdam ālocayati/