159

kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam //3.42//

kāyākaśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam/ kāyākāśasaṃbandhasaṃyamād vā laghuni vā tūlādau kṛtasaṃyamāt samāpattiṃ cetasas tatsthatadañjanatāṃ labdhveti/ siddhikramam āha --- jala iti //3.42//

bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ //3.43//

aparam api paraśarīrāveśahetuṃ saṃyamaṃ kleśakarmavipākakṣayahetuṃ cāha --- bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ/ videhām āha --- śarīrād iti/ akalpitāyā mahāvidehāyā ya upāyas tatpradarśanāya kalpitāṃ videhām āha --- sā yadīti/ vṛttimātraṃ kalpanājñānamātraṃ tena/ mahāvidehām āha --- yā tv iti/ upāyopeyate kalpitākalpitayor āha --- tatreti/ kiṃ paraśarīrāveśamātram ito nety āha --- tataś ceti/ tato dhāraṇāto mahāvidehāyā manaḥpravṛtteḥ siddhiḥ/ kleśaś ca karma ca tābhyāṃ