nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat //4.3//

prakṛtyāpūrād ity uktaṃ tatredaṃ saṃdihyate --- kim āpūraḥ prakṛtīnāṃ svābhāviko dharmādinimitto veti/ kiṃ prāptaṃ satīṣv api prakṛtiṣu kadācid āpūrād dharmādinimittaśravaṇāc ca tannimitta eveti prāptam/ evaṃ prāpta āha --- nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat/ satyaṃ dharmādayo nimittaṃ na tu prayojakās teṣām api prakṛtikāryatvāt/ na ca kāryaṃ kāraṇaṃ prayojayati tasya tadadhīnotpattitayā kāraṇaparatantratvāt/ svatantrasya ca prayojakatvāt/ na khalu kulālam antareṇa 177 mṛddaṇḍacakrasalilādaya utpitsitenotpannena vā ghaṭena prayujyante/ kiṃ tu svatantreṇa kulālena/ na ca puruṣārtho+api pravartakaḥ/ kiṃ tu taduddeśeneśvaraḥ/ uddeśyatāmātreṇa puruṣārthaḥ pravartaka ity ucyate/ utpitsos tv asya puruṣārthasyāvyaktasya sthitikāraṇatvaṃ yuktam/ na caitāvatā dharmādīnām animittatā pratibandhāpanayanamātreṇa kṣetrikavad upapatter īśvarasyāpi dharmādhiṣṭhānārthaṃ pratibandhāpanaya eva vyāpāro veditavyaḥ/ tad etan nigadavyākhyātena bhāṣyeṇoktam //4.3//