177 mṛddaṇḍacakrasalilādaya utpitsitenotpannena vā ghaṭena prayujyante/ kiṃ tu svatantreṇa kulālena/ na ca puruṣārtho+api pravartakaḥ/ kiṃ tu taduddeśeneśvaraḥ/ uddeśyatāmātreṇa puruṣārthaḥ pravartaka ity ucyate/ utpitsos tv asya puruṣārthasyāvyaktasya sthitikāraṇatvaṃ yuktam/ na caitāvatā dharmādīnām animittatā pratibandhāpanayanamātreṇa kṣetrikavad upapatter īśvarasyāpi dharmādhiṣṭhānārthaṃ pratibandhāpanaya eva vyāpāro veditavyaḥ/ tad etan nigadavyākhyātena bhāṣyeṇoktam //4.3//

nirmāṇacittāny asmitāmātrāt //4.4//

prakṛtyāpūreṇa siddhīḥ samarthya siddhivinirmitanānākāyavarticittaikatvanānātve vicārayati --- yadā tv iti/ tatra nānāmanastve kāyānāṃ praticittam abhiprāyabhedād ekābhiprāyānurodhaś ca parasparapratisaṃdhānaṃ ca na syātāṃ puruṣāntaravat/ tasmād ekam eva cittaṃ pradīpavad visāritayā bahūn api nirmāṇakāyān vyāpnotīti prāpta āha --- nirmāṇacittāny asmitāmātrāt/ yad yāvaj jīvaccharīraṃ tat sarvam ekaikāsādhāraṇacittānvitaṃ dṛṣṭam/ tadyathā caitramaitrādiśarīram/ tathā ca nirmāṇakāyā iti siddhaṃ teṣām api prātisvikaṃ mana ity abhiprāyeṇāha --- asmitāmātram iti //4.4//