178

pravṛttibhede prayojakaṃ cittam ekam anekeṣām //4.5//

yad uktam anekacittatva ekābhiprāyānurodhaś ca pratisaṃdhānaṃ ca na syātām iti tatrottaraṃ sūtram --- pravṛttibhede prayojakaṃ cittam ekam anekeṣām/ abhaviṣyad eṣa doṣo yadi cittam ekaṃ nānākāyavarti manonāyakaṃ na niramāsyat, tannirmāṇe tv adoṣaḥ/ na caikaṃ gṛhītvā kṛtaṃ prātisvikair manobhiḥ kṛtaṃ vā nāyakanirmāṇena nijasyaiva manaso nāyakatvād iti vācyam/ pramāṇasiddhasya niyogaparyanuyogānupapatter iti/ atra purāṇaṃ bhavati ---

"ekas tu prabhuśaktyā vai bahudhā bhavatīśvaraḥ/ bhūtvā yasmāt tu bahudhā bhavaty ekaḥ punas tu saḥ// tasmāc ca manaso bhedā jāyante caita eva hi/vāyupurāṇam 66.143 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ// yogīśvaraḥ śarīrāṇi karoti vikaroti ca/ prāpnuyād viṣayān kaiścit kaiścid ugraṃ tapaś caret// saṃharec ca punas tāni sūryo raśmigaṇān iva"vāyupurāṇam 66.152 iti//

tad etenābhiprāyeṇāha --- bahūnāṃ cittānām iti //4.5//

tatra dhyānajam anāśayam //4.6//

tad evam uditeṣu pañcasu siddhacitteṣv apavargabhāgīyaṃ cittaṃ nirdhārayati --- tatra dhyānajam anāśayam/ āśerata ity āśayāḥ karmavāsanāḥ kleśavāsanāś ca/ ta ete na vidyante yasmiṃs tad anāśayaṃ cittam apavargabhāgīyaṃ bhavatīty arthaḥ/ yato rāgādinibandhanā pravṛttir nāsty ato nāsti puṇyapāpābhisaṃbandhaḥ/ kasmāt punā rāgādijanitā pravṛttir nāstīty ata āha --- kṣīṇakleśatvād iti/ dhyānajasyānāśayasya mano+antarebhyo viśeṣaṃ darśayitum itareṣām āśayavattām āha --- itareṣāṃ tv iti //4.6//