jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt //4.9//

syād etat/ manuṣyasya prāyaṇānantaram adhigatamārjārabhāvasyānantaratayā manuṣyavāsanāyā evābhivyaktvā bhavitavyam/ na khalv asti saṃbhavo yad anantaradivasānubhūtaṃ na smaryate vyavahitadivasānubhūtaṃ ca smaryata ity ata āha --- jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt/ bhavatu vṛṣadaṃśavāsanāyā jātyādivyavadhis tathāpi tasyāḥ phalata ānantaryaṃ vṛṣadaṃśavipākena karmaṇā tasyā eva svavipākānuguṇāyā abhivyaktau tatsmaraṇasamutpādād ity āha --- vṛṣadaṃśavipākodaya iti/ udety asmād ity udayaḥ karmāśayaḥ/ punaś ca svavyañjakāñjana evodiyāt, abhivyajyeta vipākārambhābhimukhaḥ kriyetety arthaḥ/ abhisaṃskārakriyā upādāya gṛhītvā vyajyeta/ yadi vyajyeta svavipākānuguṇā eva vāsanā gṛhītvā vyajyetety arthaḥ/ ānantaryam eva phalataḥ kāraṇadvārakam upapādya kāryadvārakam upapādayati --- kutaś ca smṛtīti/ ekarūpatā sādṛśyam/ tad evāha --- yatheti/ nanv anubhavasarūpāś cet saṃskārās tathā saty anubhavā viśarārava ity ete+api viśarāravaḥ kathaṃ cirabhāvine+anubhavāya 181 kalperann ity ata āha --- te ca karmavāsanānurūpāḥ/ yathāpūrvaṃ sthāyi kṣaṇikakarmanimittam apy evaṃ kṣaṇikānubhavanimitto+api saṃskāraḥ sthāyī kiṃcid bhedādhiṣṭhānaṃ ca sārūpyam anyathābhede tattvena sādṛśyānupapatter ity arthaḥ/ sugamam anyat //4.9//