draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham //4.23//

tad evaṃ dṛśyatvena cittasya pariṇāminas tadatiriktaḥ pumān apariṇatidharmopapāditaḥ saṃprati lokapratyakṣam apy atra pramāṇayati --- ataś caitad iti/ avaśyaṃ caitad ity arthaḥ/ draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham/ yathā hi nīlādyanuraktaṃ cittaṃ nīlādyarthaṃ pratyakṣeṇaivāvasthāpayati evaṃ 197 draṣṭṛcchāyāpattyā tadanuraktaṃ cittaṃ draṣṭāram api pratyakṣeṇāvasthāpayati/ asti hi tryākāraṃ jñānaṃ nīlam ahaṃ saṃpratyemīti/ tasmāj jñeyavat tajjñātāpi pratyakṣasiddho+api na vivicyāvasthāpito yathā jale candramaso bimbam/ na tv etāvatā tad apratyakṣam/ na cāsya jalagatatve tad apramāṇam iti candrarūpe+apy apramāṇaṃ bhavitum arhati/ tasmāc cittapratibimbatayā caitanyagocarāpi cittavṛttir na caitanyāgocareti/ tad idaṃ sarvārthatvaṃ cittasyeti/ tad etad āha --- mano hīti/ na kevalaṃ tadākārāpattyā mantavyenārthenoparaktaṃ mano+api tu svayaṃ ceti/ cakāro bhinnakramaḥ puruṣeṇety asyānantaraṃ draṣṭavyaḥ/ tacchāyāpattiḥ puruṣasya vṛttiḥ/ iyaṃ ca caitanyacchāyāpattiś cittasya vaināśikair abhyupetavyā/ katham anyathā citte caitanyam eta āropayāṃ babhūvur ity āha --- tad aneneti/ kecid vaināśikā bāhyārthavādinaḥ/ apare vijñānamātravādinaḥ/ nanu yadi cittam eva draṣṭrākāraṃ dṛśyākāraṃ cānubhūyate hanta cittād abhinnāv evāstāṃ draṣṭṛdṛśyau/ yathāhuḥ ---

"abhinno+api hi buddhyātmā viparyāsitadarśanaiḥ/ grāhyagrāhakasaṃvittibhedavān iva lakṣyate" iti// cf. pramāṇavārttikam 3.353

tat katham ete+anukampanīyā ity ata āha --- samādhiprajñāyām iti/ te khalūktābhir upapattibhiś cittātiriktaṃ puruṣam abhyupagamyāpy aṣṭāṅgayogopadeśena samādhiprajñāyām ātmagocarāyām avatārya bodhayitavyāḥ/ tadyathā --- samādhiprajñāyāṃ prajñeyo+artha ātmā pratibimbībhūto+anyaḥ kasmāt tasyātmana ālambanībhūtatvāt/ atha cittād abhinnam eva kasmān nālambanaṃ bhavatīti 198 yadi yuktibodhito+api vaiyātyād vadet tatra hetum āha --- sa ced ātmarūpo+arthaś cittamātraṃ syān na tu tato vyatiriktas tataḥ kathaṃ prajñayaiva prajñārūpam avadhāryeta svātmani vṛttivirodhāt/ upasaṃharati --- tasmād iti/ samīcīnopadeśenānukampitā bhavantīty āha --- evam iti/ jātitaḥ svabhāvata ity arthaḥ //4.23//