200 ātmabhāvabhāvanā prāg vyākhyātā/ viśeṣadarśinaḥ parāmarśam āha --- cittasyaiveti/ tasya (asya) viśeṣadarśanakuśalasyātmabhāvabhāvanā nivartata iti //4.25//

tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam //4.26//

atha viśeṣadarśinaḥ kīdṛśaṃ cittam ity ata āha --- tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam/ nigadavyākhyātam //4.26//

tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ //4.27//

syād etad viśeṣadarśanaṃ ced vivekaniṣṭhaṃ, na jātu cittaṃ vyutthitaṃ syāt/ dṛśyate cāsya bhikṣām aṭato vyutthitam ity ata āha --- tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ/ pratyayeti/ pratīyate yena sa pratyayaś cittasattvaṃ tasmād vivekaś citeḥ/ tena nimnasya jānāmīti sākṣānmokṣo vivicya darśito na jānāmīti mohas tanmūlāv ahaṃkāramamakārāv aham asmīti vā mameti vā darśitau/ kṣīyamāṇāni ca tāni bījāni ceti samāsaḥ/ pūrvasaṃskārebhyo vyutthānasaṃskārebhyaḥ //4.27//

hānam eṣāṃ kleśavad uktam //4.28//

syād etat saty api vivekavijñāne vyutthānasaṃskārā yadi pratyayāntarāṇi prasuvate kas tarhi hānahetur eteṣāṃ yataḥ pratyayāntarāṇi na punaḥ prasuvīrann ity ata āha --- hānam eṣāṃ kleśavad uktam/ aparipakvavivekajñānasyākṣīyamāṇā vyutthānasaṃskārāḥ pratyayāntaraṃ prasuvate