puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktir iti //4.34//

iti śrīpatañjaliviracitayogasūtreṣu caturthaḥ kaivalyapādaḥ //4//

kaivalyarūpāvadhāraṇaparasya sūtrasyāvāntarasaṃgatim āha --- guṇādhikāreti/ puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktir iti/ kṛtakaraṇīyatayā puruṣārthaśūnyānāṃ yaḥ pratiprasavaḥ svakāraṇe pradhāne layas teṣāṃ kāryakāraṇātmakānāṃ guṇānāṃ vyutthānasamādhinirodhasaṃskārā manasi līyante mano 'smitāyām asmitā liṅge liṅgam aliṅga iti/ yo+ayaṃ guṇānāṃ kāryakāraṇātmakānāṃ pratisargas tat kaivalyam/ yaṃ kaṃcit puruṣaṃ prati pradhānasya mokṣaḥ svarūpapratiṣṭhā vā puruṣasya mokṣa ity āha --- svarūpeti/ asti hi mahāpralaye+api svarūpapratiṣṭhā citiśaktiḥ/ na cāsau mokṣa ity ata āha --- punar iti/ sautra itiśabdaḥ śāstraparisamāptau //4.34//

muktyarhacittaṃ paralokameyajñasiddhaye dharmaghanaḥ samādhiḥ/ dvayī ca muktiḥ pratipāditāsmin pāde prasaṅgād api cānyad uktam //1// nidānaṃ tāpānām uditam atha tāpāś ca kathitāḥ sahāṅgair aṣṭābhir vihitam iha yogadvayam api// kṛto mukter adhvā guṇapuruṣabhedaḥ sphuṭataro viviktaṃ kaivalyaṃ parigalitatāpā citir asau //2//