52 tarhi nāsti pramāṇavirahād ity ata āha --- na ceti/ na hi pramāṇaṃ vyāpakaṃ kāraṇaṃ vā prameyasya yena tannivṛttau nivarteta/ no khalu kalāvataś candrasya parabhāgavartihariṇasadbhāvaṃ prati na saṃdihate prāmāṇikā ity arthaḥ/ iti tasmāt samādhiprajñānirgrāhya eveti/ atra ca vivādādhyāsitāḥ paramāṇava ātmānaś ca prātisvikaviśeṣaśālino dravyatve sati parasparaṃ vyāvartamānatvād ye dravyatve sati parasparaṃ vyāvartante te prātisvikaviśeṣaśālino yathā khaṇḍamuṇḍādaya ity anumānenāgamena ca ṛtaṃbharaprajñopadeśapareṇa yady api viśeṣo nirūpyate tadanirūpaṇe saṃśayaḥ syān nyāyaprāptatvāt tathāpy adūraviprakarṣeṇa tatsattvaṃ kathaṃcid gocarayataḥ śrutānumāne na tu sākṣāc cārtham iva samuccayādipadāni liṅgasaṃkhyāyogitayā/ tasmāt siddhaṃ śrutānumānaprajñābhyām anyaviṣayeti //1.49//

tajjaḥ saṃskāro+anyasaṃskārapratibandhī //1.50//

syād etat/ bhavatu paramārthaviṣayaḥ saṃprajñāto yathoktopāyābhyāsād anādinā tu vyutthānasaṃskāreṇa nirūḍhanibiḍatayā pratibandhanīyā samādhiprajñā sā vātyāvartamadhyavartipradīpaparamāṇur iveti śaṅkām apanetuṃ sūtram avatārayati --- samādhiprajñeti/ sūtraṃ paṭhati --- tajjaḥ saṃskāro+anyasaṃskārapratibandhī/ tad iti nirvicārāṃ samāpattiṃ parāmṛśati/ anyeti vyutthānam āha/ bhūtārthapakṣapāto hi dhiyāṃ svabhāvas tāvad eveyam anavasthitā bhrāmyati na yāvat tattvaṃ pratilabhate/ tatpratilambhe tatra sthitapadā satī saṃskārabuddhiḥ saṃskārabuddhicakrakrameṇāvartamānānādim