53 apy atattvasaṃskārabuddhikramaṃ bādhata eveti/ tathā ca bāhyā apy āhuḥ ---

"nirupadravabhūtārthasvabhāvasya viparyayaiḥ/ na bādho+anādimattve 'pi buddhes tatpakṣapātataḥ" iti//

syād etat samādhiprajñāto+astu vyutthānajasya saṃskārasya nirodhaḥ/ samādhijas tu saṃskārātiśayaḥ samādhiprajñāprasavahetur asty avikala iti tadavasthaiva cittasya sādhikārateti codayati --- katham asāv iti/ pariharati --- na ta iti/ cittasya hi kāryadvayaṃ śabdādyupabhhogo vivekakhyātiś ceti/ tatra kleśakarmāśayasahitaṃ śabdādyupabhoge vartate/ prajñāprabhavasaṃskāronmūlitanikhilakleśakarmāśayasya tu cetaso+avasitaprāyādhikārabhāvasya vivekakhyātimātram avaśiṣyate kāryam/ tasmāt samādhisaṃskārāś cittasya na bhogādhikārahetavaḥ pratyuta tatparipanthina iti/ svakāryād bhogalakṣaṇād avasādayanti asamarthaṃ kurvantīty arthaḥ/ kasmāt khyātiparyavasānaṃ hi cittaceṣṭitaṃ, tāvad vibhogāya (dhi bhogāya) cittaṃ ceṣṭate na yāvad vivekakhyātim anubhavati/ saṃjātavivekakhyātinas tu kleśanivṛttau na bhogādhikāra ity arthaḥ //1.50//

tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ //1.51//

iti śrīpatañjaliviracitayogasūtreṣu prathamaḥ samādhipādaḥ //1//

tad atra bhogādhikārapraśāntiḥ prayojanaṃ prajñāsaṃskārāṇām ity uktam/ pṛcchati --- kiṃ ceti/ kiṃ cāsya bhavati prajñāsaṃskāravac cittaṃ prajñāsaṃskārapravāhajanakatayā tathaiva sādhikāram ity adhikārāpanuttaye+anyad api kiṃcid apekṣaṇīyam astīty arthaḥ/ sūtreṇottaram āha --- tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ/ pareṇa vairāgyeṇa jñānaprasādamātralakṣaṇena saṃskāropajananadvārā tasyāpi prajñākṛtasaṃskārasya nirodhe, na kevalaṃ prajñāyā ity apiśabdārthaḥ/ sarvasyotpadyamānasya saṃskāraprajñāpravāhasya nirodhāt kāraṇābhāvena