10 pauruṣeyo vyavahārahetuḥ pramā/ tatkāraṇaṃ pramāṇam/ vibhāgavacanaṃ ca nyūnādhikasaṃkhyāvyavacchedārtham/ tatra sakalapramāṇamūlatvāt prathamataḥ pratyakṣaṃ lakṣayati --- indriyeti/ arthasyeti samāropitatvaṃ niṣedhati/ tadviṣayeti bāhyagocaratayā jñānākāragocaratvaṃ nivārayati/ cittavartino jñānākārasya bāhyajñeyasaṃbandhaṃ darśayati --- bāhyavastūparāgād iti/ vyavahitasya taduparāge hetum āha --- indriyapraṇālikayeti/ sāmānyamātram artha ity eke/ viśeṣā evety anye/ sāmānyaviśeṣatadvattety apare vādinaḥ pratipannās tannirāsāyāha --- sāmānyaviśeṣātmana iti/ na tadvattā kiṃ tu tādātmyam arthasya/ etac caikāntānabhypagama ity atra pratipādayiṣyate/ anumānāgamaviṣayāt pratyakṣaviṣayaṃ vyavacchinatti --- viśeṣāvadhāraṇapradhāneti/ yady api sāmānyam api pratyakṣe pratibhāsate tathāpi viśeṣaṃ pratyupasarjanībhūtam ity arthaḥ/ etac ca sākṣātkāropalakṣaṇaparam/ tathā ca vivekakhyātir api lakṣitā bhavati/ phalavipratipattiṃ nirākaroti --- phalaṃ pauruṣeyaś cittavṛttibodha iti/ nanu puruṣavartī bodhaḥ kathaṃ cittagatāyā vṛtteḥ phalam/ na hi khadiragocaravyāpāreṇa paraśunā palāśe chidā kriyata ity ata āha --- aviśiṣṭa iti/ na hi puruṣagato bodho janyate, api tu caitanyam eva buddhidarpaṇapratibimbitaṃ buddhivṛttyārthākārayā tadākāratām āpadyamānaṃ phalam/ tac ca tathābhūtaṃ buddher aviśiṣṭaṃ buddhyātmakaṃ, vṛttiś ca buddhyātmiketi sāmānādhikaraṇyād yuktaḥ pramāṇaphalabhāva ity arthaḥ/ etac copapādayiṣyāma ity āha --- pratisaṃvedīti/ pratyakṣānantaraṃ pravṛttyādiliṅgakaśrotṛbuddhyanumānaprabhavasaṃbandhadarśanasamutthatayāgamasyānumānajatvād anumitasya cāgamenānvākhyānād āgamāt prāg anumānaṃ lakṣayati --- anumeyasyeti/ jijñāsitadharmaviśiṣṭo dharmyanumeyas tasya tulyajātīyāḥ sādhyadharmasāmānyena samānārthāḥ sapakṣās teṣv anuvṛtta ity anena viruddhatvam asādhāraṇatvaṃ ca sādhanadharmasya nirākaroti/ bhinnajātīyā asapakṣās te ca sapakṣād anye tadviruddhās tadabhāvavantaś ca, tebhyo vyāvṛttas tad anena sādhāraṇānaikāntikatvam apākaroti/ saṃbadhyata iti saṃbandho liṅgam anena pakṣadharmatāṃ darśayann asiddhatāṃ nivārayati/ tadviṣayā tannibandhanā, "ṣiñ bandhane" dhātupāṭhaḥ 5 ity asmād viṣayapadavyutpatteḥ/ sāmānyāvadhāraṇeti pratyakṣaviṣayād vyavacchinatti/ saṃbandhasaṃvedanādhīnajanmānumānaṃ