11 viśeṣeṣu saṃbandhagrahaṇābhāvena sāmānyam eva sukarasaṃbandhagrahaṇaṃ gocarayatīti/ udāharaṇam āha --- yatheti/ co hetvarthe/ vindhyo 'gatir yatas tasmāt tasyāprāptir ato gatinivṛttau prāpter nivṛttir deśāntaraprāpter gatimac candratārakaṃ caitravad iti siddham/ āgamasya vṛtter lakṣaṇam āha --- āpteneti/ tattvadarśanakāruṇyakaraṇapāṭavābhisaṃbandha āptis tayā vartata ity āptas tena dṛṣṭo+anumito vārthaḥ/ śrutasya pṛthag anupādānaṃ tasya dṛṣṭānumitamūlatvena tābhyām eva caritārthatvād āptacittavartijñānasadṛśasya jñānasya śrotṛcitte samutpādaḥ svabodhasaṃkrāntis tasyai, artha upadiśyate śrotṛhitāhitaprāptiparihāropāyatayā prajñāpyate/ śeṣaṃ sugamam/ yasyāgamasyāśraddheyārtho vaktā, yathā yāny eva daśa dāḍimāni tāni ṣaḍ apūpā bhaviṣyantīti/ na dṛṣṭānumitārtho yathā caityaṃ vandeta svargakāma iti/ sa āgamaḥ plavate/ nanv evaṃ manvādīnām apy āgamaḥ plaveta/ na hi te+api dṛṣṭānumitārthāḥ/ yathāhuḥ ---

"yaḥ kaścit kasyacid dharmo manunā parikīrtitaḥ/ sa sarvo+abhihito vede sarvajñānamayo hi saḥ/" manusmṛtiḥ 2.7

ity ata āha --- mūlavaktari tv iti/ mūlavaktā hi tatreśvaro dṛṣṭānumitārtha ity arthaḥ //1.7//

viparyayo mithyājñānam atadrūpapratiṣṭham //1.8//

viparyayo mithyājñānam atadrūpapratiṣṭham/ viparyaya iti lakṣyanirdeśaḥ/ mithyājñānam ityādi lakṣaṇam/ yaj jñānapratibhāsirūpaṃ, tadrūpāpratiṣṭham evātadrūpapratiṣṭham/ yathāśrāddhabhojīti/ ataḥ saṃśayo+api saṃgṛhītaḥ/ etāvāṃs tu viśeṣaḥ --- tatra jñānārūḍhaivāpratiṣṭhatā dvicandrādes tu bādhajñānena/ nanv evaṃ vikalpo+api tadrūpāpratiṣṭhānād vicārato viparyayaḥ prasajyetety ata āha --- mithyājñānam iti/ anena hi sarvajanīnānubhavasiddho bādha uktaḥ/ sa cāsti viparyaye na tu vikalpe, tena vyavahārāt/ paṇḍitarūpāṇām eva