tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam //1.16//

aparaṃ vairāgyam uktvā param āha --- tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam/ aparavairāgyasya paraṃ vairāgyaṃ prati kāraṇatvam/ tatra ca dvāram ādarśayati --- dṛṣṭānuśravikaviṣayadoṣadarśī virakta iti/ anenāparaṃ vairāgyaṃ darśitam/ puruṣadarśanābhyāsād āgamānumānācāryopadeśasamadhigatasya puruṣasya darśanaṃ tasyābhyāsaḥ paunaḥpunyena niṣevaṇaṃ tasmāt tasya darśanasya śuddhī rajastamaḥparihāṇyā sattvaikatānatā tayā yo guṇapuruṣayoḥ prakarṣeṇa vivekaḥ puruṣaḥ śuddho 'nantas tadviparītā guṇā iti, tenāpyāyitā buddhir yasya yoginaḥ sa tathoktaḥ/ tad anena dharmameghākhyaḥ samādhir uktaḥ/ sa tathābhūto yogī guṇebhyo vyaktāvyaktadharmakebhyaḥ sarvathā viraktaḥ sattvapuruṣānyatākhyātāv api guṇātmikāyāṃ yāvad virakta iti/ tat tasmād dvayaṃ vairāgyam/ pūrvaṃ hi vairāgyaṃ sattvasamudrekavidhūtatamasi rajaḥkaṇakalaṅkasaṃpṛkte cittasattve/ tac ca tauṣṭikānām api samānam/ te hi 19 tenaiva prakṛtilayā babhūvuḥ/ yathoktam --- vairāgyāt prakṛtilaya iti/ tatra tayor dvayor madhye yad uttaraṃ tajjñānaprasādamātram/ mātragrahaṇena nirviṣayatāṃ sūcayati/ tad eva hi tādṛśaṃ cittasattvaṃ rajoleśamalenāpy aparāmṛṣṭam asyāśrayo+ata eva jñānaprasāda ity ucyate/ cittasattvaṃ hi prasādasvabhāvam api rajastamaḥsaṃparkān malinatām anubhavati/ vairāgyābhyāsavimalavāridhārādhautasamastarajastamomalaṃ tv atiprasannaṃ jñānaprasādamātrapariśeṣaṃ bhavati/ tasya guṇānupādeyatvāya darśayati --- yasyodaye sati yogī pratyuditakhyātiḥ/ khyātiviśeṣe sati vartamānakhyātimān ity arthaḥ/ prāpaṇīyaṃ kaivalyaṃ prāptam/ yathā vakṣyati --- jīvann eva vidvān mukto bhavati/ saṃskāramātrasya cchinnamūlasya siddhatvād iti bhāvaḥ/ kutaḥ prāptaṃ, yataḥ --- kṣīṇāḥ kṣetavyāḥ kleśā avidyādayaḥ savāsanāḥ/ nanv asti dharmādharmasamūho bhavasya janmamaraṇaprabandhasya saṃkramaḥ prāṇinām/ tat kutaḥ kaivalyam ity ata āha --- chinna iti/ śliṣṭāni niḥsaṃdhīni parvāṇi yasya sa tathoktaḥ/ dharmādharmasamūhasya samūhinaḥ parvāṇi tāni śliṣṭāni/ na hi jātu jantur maraṇajanmaprabandhena tyakṣyate/ so+ayaṃ bhavasaṃkramaḥ kleśakṣaye chinnaḥ/ yathā vakṣyati --- "kleśamūlaḥ karmāśayaḥ" yogasūtram 2.12 "sati mūle tadvipākaḥ" yogasūtram 2.13 iti/ nanu prasaṃkhyānaparipākaṃ dharmameghaṃ ca nirodham antarā kiṃ tad asti yaj jñānaprasādamātram ity ata āha --- jñānasyaiveti/ dharmameghabheda eva paraṃ vairāgyaṃ nānyat/ yathā vakṣyati --- "prasaṃkhyāne+apy akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ" yogasūtram 4.29 [iti,] "tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam" yogasūtram 4.31 iti ca/ tasmād etasya hi nāntarīyakam avinābhāvi kaivalyam iti //1.16//