22 sārūpyaṃ, sādhikārasaṃskāraśeṣatā ca vairūpyam/ saṃskāramātropabhogeneti kvacit pāṭhaḥ/ tasyārthaḥ --- saṃskāramātram evopabhogo yasya na tu cittavṛttir ity arthaḥ/ prāptāvadhayaḥ svasaṃskāravipākaṃ tathājātīyakam ativāhayanty atikrāmanti punar api saṃsāre viśanti/ tathā ca vāyuproktam ---

"daśa manvantarāṇīha tiṣṭhantīndriyacintakāḥ/ bhautikās tu śataṃ pūrṇam" iti/

tathā prakṛtilayāś cāvyaktamahadahaṃkārapañcatanmātreṣv anyatamadātmatvena (anyatamam ātmatvena) pratipannās tadupāsanayā tadvāsanāvāsitāntaḥkaraṇāḥ piṇḍapātānantaram avyaktādīnām anyatamasmiṃl līnāḥ (anyatame līnāḥ) sādhikāre+acaritārthe/ evaṃ hi caritārthaṃ cetaḥ syād yadi vivekakhyātim api janayed ajanitasattvapuruṣānyatākhyātes tu cetaso+acaritārthasyāsti sādhikārateti/ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti, yāvan na punar āvartate 'dhikāravaśāc cittam iti/ prakṛtisāmyam upagatam apy avadhiṃ prāpya punar api prādurbhavati tato vivicyate/ yathā varṣātipāte mṛdbhāvam upagato maṇḍūkadehaḥ punar ambhodavāridhārāvasekān maṇḍūkadehabhāvam anubhavatīti/ tathā ca vāyuproktam ---

"sahasraṃ tv ābhimānikāḥ/ bauddhā daśa sahasrāṇi tiṣṭhanti vigatajvarāḥ// pūrṇaṃ śatasahasraṃ tu tiṣṭhanty avyaktacintakāḥ/ puruṣaṃ nirguṇaṃ prāpya kālasaṃkhyā na vidyate" iti//

tas asya punarbhavaprāptihetutayā heyatvaṃ siddham //1.19//

śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām //1.20//

yogināṃ tu samādher upāyakramam āha --- śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām/ nanv indriyādicintakā api śraddhāvanta evety ata āha --- śraddhā cetasaḥ saṃprasādaḥ/ sa cāgamānumānācāryopadeśasamadhigatatattvaviṣayo bhavati hi cetasaḥ saṃprasādo