24

mṛdumadhyādhimātratvāt tato+api viśeṣaḥ //1.22//

mṛdumadhyādhimātratvāt tato+api viśeṣaḥ/ nigadavyākhyātena bhāṣyeṇa vyākhyātam iti //1.22//

īśvarapraṇidhānād vā //1.23//

sūtrāntaraṃ pātayituṃ vimṛśati --- kim etasmād eveti/ na vāśabdaḥ saṃśayanivartakaḥ/ īśvarapraṇidhānād vā/ vyācaṣṭe --- praṇidhānād bhaktiviśeṣān mānasād vācikāt kāyikād vāvarjito+abhimukhīkṛtas tam anugṛhṇāti/ abhidhyānam anāgatārthecchā --- idam asyābhimatam astv iti/ tanmātreṇa na vyāpārāntareṇa/ śeṣaṃ sugamam //1.23//

kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ //1.24//

nanu cetnācetanābhyām eva vyūḍhaṃ nānyena viśvam/ īśvaraś ced acetanas tarhi pradhānaṃ pradhānavikārāṇām api pradhānam adhyapātāt tathā ca na tasyāvarjanam acetanatvād atha cetanas tathāpi citiśakter audāsīnyād asaṃsāritayā cāsmitādivirahāt kuta āvarjanam/ kutaś cābhidhyānam ity āśayavān āha --- atha pradhāneti/ atra sūtreṇottaram āha --- kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ/ avidyādayaḥ kleśāḥ kliśnanti khalv amī puruṣaṃ