25 sāṃsārikaṃ vividhaduḥkhaprahāreṇeti/ kuśalākuśalānīti dharmādharmās teṣāṃ ca karmajatvād upacārāt karmatvam/ vipāko jātyāyurbhogāḥ/ vipākānuguṇā vāsanās tāś cittabhūmāv āśerata ity āśayāḥ/ na hi karabhajātinirvartakaṃ karma prāgbhavīyakarabhabhogabhāvitāṃ bhāvanāṃ na yāvad abhivyanakti tāvat karabhocitāya bhogāya kalpate/ tasmād bhavati karabhajātyanubhavajanmā bhāvanā karabhavipākānuguṇeti/ nanv amī kleśādayo buddhidharmā na kathaṃcid api puruṣaṃ parāmṛśanti, tasmāt puruṣagrahaṇād eva tadaparāmarśasiddheḥ kṛtaṃ kleśakarmetyādinety ata āha --- te ca manasi vartamānāḥ sāṃsārike puruṣe vyapadiśyante/ kasmāt, sa hi tatphalasya bhoktā cetayiteti/ tasmāt puruṣatvād īśvarasyāpi tatsaṃbandhaḥ prāpta iti tatpratiṣedha upapadyata ity āha --- yo hy anena buddhisthenāpi puruṣamātrasādhāraṇena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ/ viśiṣyata iti viśeṣaḥ puruṣāntarād vyavacchidyate/ viśeṣapadasya vyāvartyaṃ darśayitukāmaḥ paricodanāpūrvaṃ pariharati --- kaivalyaṃ prāptās tarhīti/ prakṛtilayānāṃ prākṛto bandhaḥ/ vaikāriko bandho videhānām/ dakṣiṇādibandho divyādivyaviṣayabhogabhājām/ tāny amūni trīṇi bandhanāni/ prakṛtibhāvanāsaṃskṛtamanaso hi dehapātānantaram eva prakṛtilayatām āpannā itītareṣāṃ pūrvā bandhakoṭiḥ prajñāyate, tenottarakoṭividhānamātram iha tu pūrvāparakoṭiniṣedha iti/ saṃkṣipya viśeṣaṃ darśayati --- sa tu sadaiva muktaḥ sadaiveśvara iti/ jñānakriyāśaktisaṃpad aiśvaryam/