28 sāmyavinirmuktim āha --- na ca tatsamānam iti/ prākāmyam avihatecchatā tadvighātān ūnatvam (tadvighātād ūnatvam) anūnatve vā dvayor api prākāmyavighātaḥ kāryānutpatter utpattau vā viruddhadharmasamāliṅgitam ekadā kāryam upalabhyetety āśayavān āha --- dvayoś ceti/ aviruddhābhiprāyatve vā pratyekam īśvaratve kṛtam anyair ekenaiveśanāyāḥ kṛtatvāt/ saṃbhūyakāritve vā na kaścid īśvaraḥ pariṣadvan nityeśanāyogināṃ ca paryāyāyogāt kalpanāgauravaprasaṅgāc ceti draṣṭavyam/ tasmāt sarvam avadātam //1.24//

tatra niratiśayaṃ sarvajñabījam //1.25//

evam asya kriyājñānaśaktau śāstraṃ pramāṇam abhidhāya jñānaśaktāv anumānaṃ pramāṇayati --- kiṃ ca --- tatra niratiśayaṃ sarvajñabījam/ vyācaṣṭe --- yad idam iti/ buddhisattvāvarakatamopagamatāratamyena yad idam atītānāgatapratyutpannānāṃ pratyekaṃ ca samuccayena ca vartamānānām atīndriyāṇāṃ grahaṇaṃ, tasya viśeṣaṇam alpaṃ bahv iti sarvajñabījaṃ kāraṇam/ kaścit kiṃcid evātītādi gṛhṇāti kaścid bahu kaścid bahutaraṃ kaścid bahutamam iti grāhyāpekṣayā grahaṇasyālpatvaṃ bahutvaṃ kṛtam/ etad vivardhamānaṃ yatra niṣkrāntam atiśayāt sa sarvajña iti/ tad anena prameyamātraṃ kathitam/ atra pramāṇayati --- asti kāṣṭhāprāptiḥ sarvajñabījasyeti/ sādhyanirdeśaḥ/ niratiśayatvaṃ kāṣṭhā/ yataḥ param atiśayavattā nāstīti/ tena nāvadhimātreṇa siddhasādhanam/ sātiśayatvād iti hetuḥ/ yad yat sātiśayaṃ tat tat sarvaṃ niratiśayaṃ, yathā kuvalāmalakabilveṣu sātiśayaṃ mahattvam ātmani niratiśayam iti vyāptiṃ darśayati --- parimāṇavat/ na ca garimādibhir guṇair vyabhicāra iti sāṃpratam/ na khalv avayavagarimātiśayī garimāvayavinaḥ kiṃ