29 tvā paramāṇubhya āntyāvayavibhyo yāvantaḥ kecana teṣāṃ pratyekavartino garimṇaḥ samāhṛtya garimā vardhamānābhimānaḥ/ jñānaṃ tu na pratijñeyaṃ samāpyata ity ekadvibahuviṣayatayā yuktaṃ sātiśayam iti na vyabhicāraḥ/ upasaṃharati --- yatra kāṣṭheti/ nanu santi bahavas tīrthakarā buddhārhatakapilarṣiprabhṛtayas tat kasmāt ta eva sarvajñā na bhavanty asmād anumānād ity ata āha --- sāmānyeti/ kutas tarhi tadviśeṣapratipattir ity ata āha --- tasyeti/ buddhādipraṇīta āgamābhāso na tv āgamaḥ, sarvapramāṇabādhitakṣaṇikanairātmyādimārgopadeśakatvena vipralambhakatvād iti bhāvaḥ/ tena śrutismṛtītihāsapurāṇalakṣaṇād āgamata āgacchanti buddhim ārohanti asmād abhyudayaniḥśreyasopāyā ity āgamaḥ, tasmāt saṃjñādiviśeṣapratipattiḥ/ saṃjñāviśeṣaḥ śiveśvarādiḥ śrutyādiṣu prasiddhaḥ/ ādipadena ṣaḍaṅgatādaśāvyayate saṃgṛhīte/ yathoktaṃ vāyupurāṇe ---

"sarvajñatā tṛptir anādibodhaḥ svatantratā nityam aluptaśaktiḥ/ anantaśaktiś ca vibhor vidhijñāḥ ṣaḍ āhur aṅgāni maheśvarasya"//vāyupurāṇam 12.31

tathā ---

"jñānaṃ vairāgyam aiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ/ sraṣṭṛtvam ātmasaṃbodho hy adhiṣṭhātṛtvam eva ca// avyayāni daśaitāni nityaṃ tiṣṭhanti śaṃkare"vāyupurāṇam 10.60 iti/

syād etat, nityatṛptasya bhagavato vairāgyātiśayasaṃpannasya svārthe tṛṣṇāsaṃbhavāt kāruṇikasya ca sukhaikatānajanasarjanaparasya duḥkhabahulajīvalokajananānupapatter aprayojanasya ca prekṣāvataḥ pravṛttyanupapatteḥ kriyāśaktiśālino+api na jagatkriyety ata āha --- tasyātmānugrahābhāve+apīti/ bhūtānāṃ prāṇinām anugrahaḥ prayojanaṃ, śabdādyupabhogavivekakhyātirūpakāryakaraṇāt kila caritārthaṃ cittaṃ nivartate/ tataḥ puruṣaḥ kevalī bhavati/ atas tatprayojanāya kāruṇiko vivekakhyātyupāyaṃ kathayati/ tenācaritārthatvāc cittasya jantūnīśvaraḥ puṇyāpuṇyasahāyaḥ sukhaduḥkhe bhāvayann api nākāruṇikaḥ/ vivekakhyātyupāyakathanāya