36 ito+api cittam ekam anekārtham avasthitaṃ cety āha --- yadi ceti/ yathā hi maitreṇādhītasya śāstrasya na caitraḥ smarati/ yathā vā maitreṇāpacitasya puṇyasya pāpasya vā karmāśayasya phalaṃ tadasaṃbandhī caitro na bhuṅkte, evaṃ pratyayāntaradṛṣṭasya pratyayāntaraṃ na smaret/ pratyayāntaropacitasya vā karmāśayasya phalaṃ ca na pratyayāntaram upabhuñjītety arthaḥ/ nanu nātiprasajyete kāryakāraṇabhāve satīti viśeṣaṇāc chrāddhavaiśvānarīyeṣṭyādāv akartṛmātṛpitṛputrādigāmiphaladarśanān madhurarasabhāvitānāṃ vāmrabījādīnāṃ paramparayā phalamādhuryaniyamād ity ata āha --- samādhīyamānam apy etad iti/ ayam abhisaṃdhiḥ --- kaḥ khalv ekasaṃtānavartināṃ pratyayānāṃ saṃtānāntaravartibhyaḥ pratyayebhyo viśeṣo yenaikasaṃtānavartinā pratyayenānubhūtasyopacitasya ca karmāśayasya tatsaṃtānavarty eva pratyayaḥ smartā bhoktā ca syān nānyasaṃtānavartī/ na hi saṃtāno nāma kaścid asti vastusan/ ya enaṃ saṃtānaṃ saṃtānāntaravartibhyo bhindyāt/ na ca kālpaniko bhedaḥ kriyāyām upapadyate/ na khalu kalpitāgnibhāvo māṇavakaḥ pacati/ na ca kāryakāraṇabhāvasaṃbandho 'pi vāstavaḥ/ sahabhuvoḥ savyetaraviṣāṇayor ivābhāvād asahabhuvor api pratyutpannāśrayatvāyogāt/ na hy atītānāgatau vyāsajjya pratyutpannaṃ vartitum arhataḥ/ tasmāt saṃtānena vā kāryakāraṇabhāvena vā svābhāvikenānupahitāḥ paramārthasantaḥ pratyayāḥ parasparāsaṃsparśitvena svasaṃtānavartibhyaḥ parasaṃtānavartibhyo vā pratyayāntarebhyo na bhidyante/ so+ayaṃ gomayaṃ ca pāyasaṃ cādhikṛtya pravṛtto nyāyo gomayaṃ pāyasaṃ gavyatvād ubhayasiddhapāyasavad iti/ tam ākṣipati nyāyābhāsatvena tato+apy adhikatvād iti/ na cātra kṛtanāśākṛtābhyāgamaṃ codyam/ yataś cittam eva karmaṇāṃ kartṛ tad eva tajjanitābhyāṃ sukhaduḥkhābhyāṃ yujyate/ sukhaduḥkhe ca citicchāyāpannaṃ cittaṃ bhuṅkta iti puruṣe bhogābhimānaś citicittayor abhedagrahād iti/ svapratyayaṃ pratītya samutpannānāṃ svabhāva evaiṣāṃ tādṛśo yat ta eva smaranti phalaṃ copabhuñjate na tv anye/ na ca svabhāvā niyogaparyanuyogāv arhanti evaṃ bhavata maivaṃ bhūteti vā kasmān naivam iti ceti/ yaḥ pūrvokte na parituṣyati taṃ pratyāha --- kiṃ ca svātmeti/ udayavyayadharmāṇām