44 anye śabdadharmā dhvanipariṇāmamātrasya śabdasyodāttādayo dharmā anye+arthasya jaḍatvamūrtatvādayaḥ, anye prakāśamūrtivirahādayo jñānasya dharmā iti/ tasmād eteṣāṃ vibhaktaḥ panthāḥ svarūpabhedonnayanamārgaḥ/ tatra vikalpate gavādyarthe samāpannasyeti/ tad anena yogino+aparaṃ pratyakṣam uktam/ śeṣaṃ sugamam //1.42//

smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā //1.43//

sūtraṃ yojayituṃ prathamatas tāvan nirvitarkāṃ vyācaṣṭe --- yadā punar iti/ pariśuddhir apanayaḥ/ śabdasaṃketasmaraṇapūrve khalv āgamānumāne pravartete/ saṃketaś cāyaṃ gaur iti śabdārthajñānānām itaretarādhyāsātmā/ tataś cāgamānumānajñānavikalpau bhavataḥ/ tena tatpūrvā samādhiprajñā savitarkā/ yadā punar arthamātrapravaṇena cetasārthamātrādṛtena tadabhyāsān nāntarīyakatām upagatā saṃketasmṛtis tyaktā, tattyāge ca śrutānumānajñānavikalpau tanmūlau tyaktau, tadā tacchūnyāyāṃ samādhiprajñāyāṃ svarūpamātreṇāvasthito+arthas tatsvarūpamātratayaiva na tu vikalpitenākāreṇa paricchidyate/ sā nirvitarkā samāpattir iti/ tad yogināṃ paraṃ pratyakṣam asadāropagandhasyāpy abhāvāt/ syād etat pareṇa pratyakṣeṇārthatattvaṃ gṛhītvā yogina upadiśanty upapādayanti ca/ kathaṃ cātadviṣayābhyām āgamaparārthānumānābhyāṃ so+artha upadiśyata upapādyate ca/ tasmād āgamānumāne tadviṣaye te ca vikalpāv iti param api pratyakṣaṃ vikalpa evety ata āha --- tac ca śruteti/ yadi hi savitarkam iva śrutānumānasahabhūtaṃ tadanuṣaktaṃ syād bhavet saṃkīrṇaṃ tayos tu bījam evaitat tato hi śrutānumāne prabhavataḥ/ na ca yad yasya kāraṇaṃ tat tadviṣayaṃ bhavati/ na hi dhūmajñānaṃ vahnijñānakāraṇam iti vahniviṣayam/ tasmād avikalpena pratyakṣeṇa gṛhītvā vikalpyopadiśanti copapādayanti ca/ upasaṃharati --- tasmād iti/ vyākhyeyaṃ sūtraṃ yojayati ---