46 tadanupapatteḥ/ tasmāt kathaṃcid bhinnaḥ kathaṃcid abhinnaś cāstheyas tathā ca sarvam upapadyate/ bhūtasūkṣmāṇām iti ṣaṣṭhyā kathaṃcid bhedaṃ sūcayati ātmabhūta iti cābhedam/ phalena vyaktena tadanubhavalakṣaṇena tadvyavahāralakṣaṇena ca vyaktena vipratipannaṃ pratyanumāpitaḥ/ kāraṇābhede ca kāraṇākāratopapannety āha --- svavyañjakāñjana iti/ sa kiṃ tadātmabhūto dharmo nityo nety āha --- dharmāntarasya kapālāder udaya iti/ tasyāvayavinaḥ paramāṇubhyo vyāvṛttaṃ rūpam ādarśayati --- sa eṣa iti/ paramāṇusādhyāyāḥ kriyāyā anyā kriyā madhūdakādidhāraṇalakṣaṇā taddharmaka iti/ na kevalam anubhavād api tu vyavahārato+api tannibandhanatvāl lokayātrāyā ity āha --- teneti/ syād etad asati bādhake+anubhavo 'vayavinaṃ vyavasthāpayet/ asti ca bādhakaṃ yat sat tat sarvam anavayavaṃ yathā vijñānam/ sac ca goghaṭādīti svabhāvahetuḥ/ sattvaṃ hi viruddhadharmasaṃsargarahitatvena vyāptaṃ, tadviruddhaś ca viruddhadharmasaṃsargaḥ sāvayava upalabhyamāno vyāpakaviruddhopalabdhyā sattvam api nivartayati/ asti cāvayavini taddeśatvātaddeśatvāvṛtatvānāvṛtatvaraktatvāraktatvacalatvācalatvalakṣaṇo viruddhadharmasaṃsarga ity ata āha --- yasya punar iti/ ayam abhiprāyaḥ --- anubhavasiddhaṃ sattvaṃ hetuḥ kriyate yat kila pāṃśulapāduko hāliko+api pratipadyate/ anyad vānubhavasiddhāt/ tatrānyad asiddhatvād ahetuḥ/ anubhavasiddhaṃ tu ghaṭādīnāṃ sattvam arthakriyākāritvarūpaṃ na sthūlād anyat/ so+ayaṃ hetuḥ sthūlatvam apākurvann ātmānam eva vyāhanti/ nanu na sthūlatvam eva sattvam api tv asato vyāvṛttiḥ/ asthaulyavyāvṛttiś ca sthaulyaṃ, vyāvartyabhedāc ca vyāvṛttayo bhidyante/ ataḥ sthaulyābhāve+api na sattvavyāhatiḥ/ anyatvāt/ bhavatu vā vyāvṛttibhedād avasāyaviṣayabhedaḥ/ yatpūrvakās tv avasāyās tasyānubhavasyāvikalpasya pramāṇasya ko viṣaya iti nirūpayatu bhavān rūpaparamāṇavo nirantarotpādā agṛhītaparamasūkṣmatattvā iti cet, hantaite gandharasasparśaparamāṇubhir antaritā na nirantarāḥ/ tasmād antarālāgraha ekaghanavanapratyayavat paramāṇvālambanaḥ sann ayaṃ vikalpo mithyeti tatprabhavavikalpā na pāramparyeṇāpi vastupratibaddhā iti kutas tadavasitasya sattvasyānavayavatvasādhakatvam/ tasmād avikalpasya pratyakṣasya prāmāṇyam