49

sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam //1.45//

kiṃ bhūtasūkṣma eva grāhyaviṣayā samāpattiḥ samāpyate/ na/ kiṃ tu --- sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam/ pārthivasya paramāṇoḥ saṃbandhinī yā gandhatanmātratā sā samāpatteḥ sūkṣmo viṣayaḥ/ evam uttaratrāpi yojyam/ liṅgamātraṃ mahattattvaṃ tad dhi layaṃ gacchati pradhāna iti/ aliṅgaṃ pradhānaṃ tad dhi na kvacil layaṃ gacchatīty arthaḥ/ aliṅgaparyavasānatvam āha --- na cāliṅgāt param iti/ codayati --- nanu puruṣo+api sūkṣmo nāliṅgam evety arthaḥ/ pariharati --- satyam iti/ upādānatayā saukṣmyam aliṅga eva nānyatrety arthaḥ/ tatra puruṣārthanimittatvān mahadahaṃkārādeḥ puruṣo+api kāraṇam aliṅgavad iti/ kuta evaṃlakṣaṇam aliṅgasyaiva saukṣmyam ity āśayavān pṛcchati --- kiṃ tv iti/ uttaram āha --- liṅgasyeti/ satyaṃ kāraṇaṃ na tūpādānam/ yathā hi pradhānaṃ mahadādibhāvena pariṇamate na tathā puruṣas taddhetur apīty arthaḥ/ upasaṃharati --- ataḥ pradhāna eva saukṣmyaṃ niratiśayaṃ vyākhyātam //1.45//

tā eva sabījaḥ samādhiḥ //1.46//

catasṛṇām api samāpattīnāṃ grāhyaviṣayāṇāṃ saṃprajñātatvam āha --- tā eva sabījaḥ samādhiḥ/ evakāro bhinnakramaḥ sabīja ity asyānantaraṃ draṣṭavyaḥ/ tataś catasraḥ samāpattayo grāhyaviṣayāḥ sabījatayā niyamyante/ sabījatā tv aniyatā grahītṛgrahaṇagocarāyām api samāpattau vikalpāvikalpabhedenāniṣiddhā vyavatiṣṭhate/ tena grāhye catasraḥ