nirvicāravaiśāradye+adhyātmaprasādaḥ //1.47//

catasṛṣv api samāpattiṣu grāhyaviṣayāsu nirvicārāyāḥ śobhanatvam āha --- nirvicāravaiśāradye+adhyātmaprasādaḥ/ vaiśāradyapadārtham āha --- aśuddhīti/ rajastamasor upacayo 'śuddhiḥ saivāvaraṇalakṣaṇo malas tasmād apetasya prakāśātmanaḥ prakāśasvabhāvasya buddhisattvasyāta evānabhibhūta iti/ syād etad grāhyaviṣayā cet samāpattiḥ katham ātmaviṣayaḥ prasāda ity ata āha --- bhūtārthaviṣaya iti/ nātmaviṣayaḥ kiṃ tu tadādhāra ity arthaḥ/ kramānanurodhī yugapad ity arthaḥ/ atraiva pāramarṣīṃ gāthām udāharati --- tathā ceti/ jñānālokaprakarṣeṇātmānaṃ sarveṣām upari paśyan duḥkhatrayaparītāñ śocato janāñ jānāti //1.47//