111

"evaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutam" iti viṣṇupurāṇam 6.7.39 //2.48//

tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ //2.49//

āsanānantaraṃ tatpūrvakatāṃ prāṇāyāmasya darśayaṃs tallakṣaṇam āha --- tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ/ recakapūrakakumbhakeṣv asti śvāsapraśvāsayor gativiccheda iti prāṇāyāmasāmānyalakṣaṇam etad iti/ tathā hi --- yatra bāhyo vāyur ācamyāntardhāryate pūrake tatrāsti śvāsapraśvāsayor gativicchedaḥ/ yatrāpi kauṣṭhyo vāyur virecya bahirdhāryate recake tatrāsti śvāsapraśvāsayor gativicchedaḥ/ evaṃ kumbhake+apīti/ tad etad bhāṣyeṇocyate --- saty āsaneti //2.49//

bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //2.50//

prāṇāyāmaviśeṣatrayalakṣaṇaparaṃ sūtram avatārayati --- sa tv iti/ bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ/ vṛttiśabdaḥ pratyekaṃ saṃbadhyate/ recakam āha --- yatra praśvāseti/ pūrakam āha --- yatra śvāseti/ kumbhakam āha --- tṛtīya iti/ tad eva sphuṭayati --- yatrobhayoḥ śvāsapraśvāsayoḥ sakṛd eva vidhārakāt prayatnād abhāvo bhavati na punaḥ pūrvavad āpūraṇaprayatnaughavidhārakaprayatno nāpi recakaprayatnaughavidhārakaprayatno+apekṣyate/ kiṃ tu yathā tapta upale nihitaṃ jalaṃ pariśuṣyat sarvataḥ saṃkocam āpadyata evam ayam api māruto vahanaśīlo balavad vidhārakaprayatnaniruddhakriyaḥ śarīra eva sūkṣmībhūto+avatiṣṭhate na tu pūrayati yena pūrakaḥ/ na tu recayati yena recaka iti/