bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //2.50//

prāṇāyāmaviśeṣatrayalakṣaṇaparaṃ sūtram avatārayati --- sa tv iti/ bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ/ vṛttiśabdaḥ pratyekaṃ saṃbadhyate/ recakam āha --- yatra praśvāseti/ pūrakam āha --- yatra śvāseti/ kumbhakam āha --- tṛtīya iti/ tad eva sphuṭayati --- yatrobhayoḥ śvāsapraśvāsayoḥ sakṛd eva vidhārakāt prayatnād abhāvo bhavati na punaḥ pūrvavad āpūraṇaprayatnaughavidhārakaprayatno nāpi recakaprayatnaughavidhārakaprayatno+apekṣyate/ kiṃ tu yathā tapta upale nihitaṃ jalaṃ pariśuṣyat sarvataḥ saṃkocam āpadyata evam ayam api māruto vahanaśīlo balavad vidhārakaprayatnaniruddhakriyaḥ śarīra eva sūkṣmībhūto+avatiṣṭhate na tu pūrayati yena pūrakaḥ/ na tu recayati yena recaka iti/ 112 iyān asya deśo viṣayaḥ prādeśavitastihastādiparimito nivātapradeśa īśīkātūlādikriyānumito bāhya evam āntaro+apy āpādatalam āmastakaṃ pipīlikāsparśasadṛśenānumitaḥ sparśena/ nimeṣakriyāvacchinnasya kālasya caturtho bhāgaḥ kṣaṇas teṣām iyattāvadhāraṇenāvacchinnaḥ/ svajānumaṇḍalaṃ pāṇinā triḥ parāmṛśya cchoṭikāvacchinnaḥ kālo mātrā tābhiḥ ṣaṭtriṃśatā mātrābhiḥ parimitaḥ prathama udghāto mṛduḥ/ sa eva dviguṇīkṛto dvitīyo madhyamaḥ/ sa eva triguṇīkṛtas tṛtīyas tīvraḥ/ tam imaṃ saṃkhyāparidṛṣṭaṃ prāṇāyāmam āha --- saṃkhyābhir iti/ svasthasya hi puṃsaḥ śvāsapraśvāsakriyāvacchinnena kālena yathoktacchoṭikākālaḥ samānaḥ/ prathamodghātakarmatāṃ nīta udghāto vijito vaśīkṛto nigṛhītaḥ/ kṣaṇānām iyattā kālo vivakṣitaḥ/ śvāsapraśvāseyattā saṃkhyeti kathaṃcid bhedaḥ/ sa khalv ayaṃ pratyaham abhyasto divasapakṣamāsādikrameṇa deśakālapracayavyāpitayā dīrghaḥ/ paramanaipuṇyasamadhigamanīyatayā ca sūkṣmo na tu mandatayā //2.50//