114

"prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yaḥ/ prāṇāyāmaḥ sa vijñeyaḥ sabījo+abīja eva ca// paraspareṇābhibhavaṃ prāṇāpānau yadānilau/ kurutas tadvidhānena tṛtīyaṃ saṃyamāt tayoḥ"viṣṇupurāṇam 6.7.40--41 iti //2.52//

dhāraṇāsu ca yogyatā manasaḥ //2.53//

kiṃ ca --- dhāraṇāsu ca yogyatā manasaḥ/ prāṇāyāmo hi manaḥ sthirīkurvan dhāraṇāsu yogyaṃ karoti //2.53//

svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ //2.54//

tad evaṃ yamādibhiḥ saṃskṛtaḥ saṃyamāya pratyāhāram ārabhate/ tasya lakṣaṇasūtram avatārayituṃ pṛcchati --- atheti/ svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ/ cittam api mohanīyarañjanīyakopanīyaiḥ śabdādibhir viṣayair na saṃprayujyate tadasaṃprayogāc cakṣurādīny api na saṃprayujyanta iti so+ayam indriyāṇāṃ cittasvarūpānukāraḥ/ yat punas tattvaṃ cittam abhiniviśate na tadindriyāṇi bāhyaviṣayāṇīty ananukāro+api/ ata uktam anukāra iveti/ svaviṣayāsaṃprayogasya sādhāraṇasya dharmasya cittānukāranimittatvaṃ saptamyā darśayati --- sveti/ anukāraṃ vivṛṇoti --- cittanirodha iti/ dvayor nirodhahetuś ca prayatnas tulya iti sādṛśyam/ atraiva dṛṣṭāntam āha --- yathā madhukararājam iti/ dārṣṭāntike