60 sa hīti/ bhaviṣyadvṛttikleśamātraparāmarśi sarvanāma na caitrarāgaparāmarśi tasya vicchinnatvād eveti/ udāram āha --- viṣaya iti/ nanūdāra eva puruṣān kliśnātīti bhavatu kleśo+anye tv akliśnantaḥ kathaṃ kleśā ity ata āha --- sarva evaita iti/ kleśaviṣayatvaṃ kleśapadavācyatvaṃ nātikrāmanty udāratām āpadyamānāḥ/ ata eva te+api heyā iti bhāvaḥ/ kleśatvenaikatāṃ manyamānaś codayati --- kas tarhīti/ kleśatvena samānatve+api yathoktāvasthābhedād viśeṣa iti pariharati --- ucyate satyam iti/ syād etat/ avidyāto bhavantu kleśāḥ, tathāpy avidyānivṛttau kasmān nivartante/ na khalu paṭaḥ kuvindanivṛttau nivartata ity ata āha --- sarva eveti/ bhedā iva bhedās tadavinirbhāgavartina iti yāvat/ pṛcchati --- kasmāt/ uttaraṃ --- sarveṣv iti/ tad eva sphuṭayati --- yad iti/ ākāryate samāropyate/ śeṣaṃ sugamam/

"prasuptās tattvalīnānāṃ tanvavasthāś ca yoginām/ vicchinnodārarūpāś ca kleśā viṣayasaṅginām" iti saṃgrahaḥ //2.4//

anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā //2.5//

anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā/ anityatvopayogiviśeṣaṇaṃ --- kārya iti/ kecit kila bhūtāni nityatvenābhimanyamānās tadrūpam abhīpsavas