64 sukhahetutvam anumāyecchati/ anuśayipadārtham āha --- ya iti //2.7//

duḥkhānuśayī dveṣaḥ //2.8//

duḥkhānuśayī dveṣaḥ/ duḥkhābhijñasyeti pūrvavad vyākhyeyam/ anuśayipadārtham āha --- yaḥ pratigha iti/ pratihantīti pratighaḥ/ etad eva paryāyair vivṛṇoti --- manyur iti //2.8//

svarasavāhī viduṣo+api tathā rūḍho+abhiniveśaḥ //2.9//

svarasavāhī viduṣo+api tathā rūḍho+abhiniveśaḥ/ abhiniveśapadārthaṃ vyācaṣṭe --- sarvasya pāṇina iti/ iyam ātmāśīr ātmani prārthanā mā na bhūvaṃ mābhāvī bhūvaṃ bhūyāsaṃ jīvyāsam iti/ na cānanubhūtamaraṇadharmakasya, ananubhūto maraṇadharmo yena jantunā na tasyaiṣā bhavaty ātmāśīr abhiniveśo maraṇabhayam/ prasaṅgato janmāntaraṃ pratyācakṣāṇaṃ nāstikaṃ nirākaroti --- etayā ceti/ pratyuditasya śarīrasya dhriyamāṇatvāt pūrvajanmānubhavaḥ pratīyate/ nikāyaviśiṣṭābhir apūrvābhir dehendriyabuddhivedanābhir abhisaṃbandho janma tasyānubhavaḥ prāptiḥ sā pratīyate katham ity ata āha --- sa cāyam abhiniveśaḥ/ ardhoktāv evāsya kleśatvam āha --- kleśa iti/ ayam ahitakarmādinā jantūn kliśnāti duḥkhākarotīti kleśaḥ/ vaktum upakrāntaṃ parisamāpayati --- svarasavāhīti/ svabhāvena vāsanārūpeṇa vahanaśīlo na punar āgantukaḥ/ kṛmer api jātamātrasya duḥkhabahulasya nikṛṣṭatamacaitanyasyānāgantukatve hetum āha --- pratyakṣānumānāgamaiḥ pratyudite janmany asaṃbhāvito 'saṃpādito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṃ maraṇaduḥkham anumāpayati/ ayam abhisaṃdhiḥ --- jātamātra eva hi bālako