76 tad evam aupādhikaṃ viṣayasukhasya pariṇāmataḥ saṃskāratas tāpasaṃyogāc ca duḥkhatvam abhidhāya svābhāvikam ādarśayati --- guṇavṛttivirodhāc ceti/ vyācaṣṭe --- prakhyāpravṛttisthitirūpā buddhirūpeṇa pariṇatā guṇāḥ sattvarajastamāṃsi parasparānugrahatantrāḥ śāntaṃ sukhātmakaṃ ghoraṃ duḥkhātmakaṃ mūḍhaṃ viṣādātmakam eva pratyayaṃ sukhopabhogarūpam api triguṇam ārabhante/ na ca so 'pi tādṛśapratyayarūpo+asya pariṇāmaḥ sthira ity āha --- calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam/ nanv ekaḥ pratyayaḥ kathaṃ parasparaviruddhaśāntaghoramūḍhatvāny ekadā pratipadyata ity ata āha --- rūpātiśayā vṛttyatiśayāś ca paraspareṇa virudhyante/ rūpāṇi aṣṭau bhāvā dharmādayo vṛttayaḥ sukhādyās tad iha dharmeṇa vipacyamānenādharmas tādṛśo virudhyate/ evaṃ jñānavairāgyaiśvaryaiḥ sukhādibhiś ca tādṛśāny eva tadviparītāni virudhyante/ sāmānyāni tv asamudācaradrupāṇy atiśayaiḥ samudācaradbhiḥ sahāvirodhāt pravartanta iti/ nanu gṛhṇīma etat tathāpi viṣayasukhasya kutaḥ svābhāvikī duḥkhatety ata āha --- evam eta iti/ upādānābhedād upādānātmakatvāc copādeyasyāpy abheda ity arthaḥ/ tat kim idānīm ātyantikam eva tādātmyaṃ tathā ca buddhivyapadeśabhedau na kalpete ity ata āha --- guṇapradhāneti/ sāmānyātmanā guṇabhāvo 'tiśayātmanā ca prādhānyam/ tasmād upādhitaḥ svabhāvataś ca duḥkham eva sarvaṃ vivekina iti/ duḥkhaṃ ca heyaṃ prekṣāvatā/ na ca tannidānahānam antareṇa tad dheyaṃ bhavitum arhati/ na cāparijñātaṃ nidānaṃ śakyaṃ hātum iti mūlanidānam asya darśayati --- tad asyeti/ duḥkhasamudāyasya prabhava utpattir yatas tadbījam ity arthaḥ/ taducchedahetuṃ darśayati --- tasyāś ceti/ idānīm asya śāstrasya sarvānugrahārthaṃ pravṛttasya tadvidhenaiva śāstreṇa sādṛśyaṃ darśayati ---