86 ārabhante kiṃ tu kṣitisalilatejaḥsaṃparkāt paramparayopajāyamānāṅkurapatrakāṇḍanālādikrameṇa/ evam ihāpi yuktyāgamasiddhaḥ krama āstheya iti/ kathaṃ bhūtendriyāṇy aviśeṣasaṃsṛṣṭānīty ata āha --- tathā coktaṃ purastād idam eva sūtraṃ prathamaṃ vyācakṣāṇaiḥ/ atha viśeṣāṇāṃ kasmān na tattvāntarapariṇāma ukta ity ata āha --- na viśeṣebhya iti/ tat kim idānīm apariṇāmina eva viśeṣās tathā ca nityāḥ prasajyerann ity ata āha --- teṣāṃ tv iti //2.19//

draṣṭā dṛśimātraḥ śuddho+api pratyayānupaśyaḥ //2.20//

vyākhyātaṃ dṛśyaṃ draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate --- draṣṭā dṛśimātraḥ śuddho+api pratyayānupaśyaḥ/ vyācaṣṭe --- dṛśimātra iti/ viśeṣaṇāni dharmās tair aparāmṛṣṭā/ tad anena mātragrahaṇasya tātparyaṃ darśitam/ syād etat/ yadi sarvaviśeṣaṇarahitā dṛkśaktir na tarhi śabdādayo dṛśyeran/ na hi dṛśināsaṃspṛṣṭaṃ dṛśyaṃ bhavatīty ata āha --- sa puruṣa iti/ buddhidarpaṇe puruṣapratibimbasaṃkrāntir eva buddhipratisaṃveditvaṃ puṃsaḥ/ tathā ca dṛśicchāyāpannayā buddhyā saṃsṛṣṭāḥ śabdādayo bhavanti dṛśyā ity arthaḥ/ syād etat/ pāramārthikam eva buddhicaitanyayoḥ kasmād aikyaṃ nopeyate kim anayā tacchāyāpattyety ata āha --- sa buddher na sarūpa iti/ tathāsarūpasya tacchāyāpattir api durghaṭety ata āha --- nātyantaṃ virūpa iti/ tatra sārūpyaṃ niṣedhati --- na tāvad iti/ hetuṃ pṛcchati --- kasmāt/ sahetukaṃ vairūpye hetum āha --- jñāteti/ pariṇāminī buddhir yasmāt tasmād virūpā/ yadā khalv iyaṃ śabdādyākārā bhavati tadā jñāto 'syāḥ śabdādilakṣaṇo bhavati viṣayas tadanākāratve tv ajñātas tathā ca