90

"ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ/ ajo hy eko juṣamāṇo+anuśete jahāty enāṃ bhuktabhogām ajo+anyaḥ" taittirīyāraṇyakam 6.10 iti śrutiḥ/

asyā eva śruteś cānena sūtreṇārtho+anūdita iti/ yato dṛśyaṃ naṣṭam apy anaṣṭaṃ puruṣāntaraṃ praty asti ato dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyātaḥ/ atraivāgaminām anumatim āha --- tathā coktam iti/ dharmiṇāṃ guṇānām ātmabhir anādisaṃyogād dharmamātrāṇāṃ mahadādīnām apy anādiḥ saṃyoga iti/ ekaikasya mahadādeḥ saṃyogo+anādir apy anitya eva yady api tathāpi sarveṣāṃ mahadādīnāṃ nityaḥ puruṣāntarāṇāṃ sādhāraṇatvād ata uktaṃ dharmamātrāṇām iti/ mātragrahaṇena vyāptiṃ gamayati/ ata etad bhavati --- yady apy ekasya mahataḥ saṃyogo+atītatām āpannas tathāpi mahadantarasya puruṣāntareṇa saṃyogo nātīta iti nitya uktaḥ //2.22//

svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ //2.23//

tad evaṃ tādarthye saṃyogakāraṇa ukte prāsaṅgike pradhānanityatve saṃyogasāmānyanityatve hetau cokte saṃyogasya yat svarūpam asādhāraṇo viśeṣa iti yāvat tadabhidhitsayedaṃ sūtraṃ pravavṛte --- svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ/ yato dṛśyaṃ tadartham atas tajjanitam upakāraṃ bhajamānaḥ puruṣas tasya svāmī bhavati/ bhavati ca tad dṛśyam asya svaṃ sa cānayoḥ saṃyogaḥ śaktimātreṇa vyavasthitas tatsvarūpopalabdhihetus tad etad bhāṣyam avadyotayati --- puruṣaḥ svāmī yogyatāmātreṇa dṛśyena svena yogyatayaiva darśanārthaṃ saṃyuktaḥ/ śeṣaṃ sugamam/ syād etat/ draṣṭuḥ svarūpopalabdhir apavṛjyate+anenety apavarga ukto na ca mokṣaḥ sādhanavāṃs tathā saty ayaṃ mokṣatvād eva cyavetety ata āha --- darśanakāryāvasāno buddhiviśeṣeṇa saha puruṣaviśeṣasya saṃyoga iti darśanaṃ viyogakāraṇam