aparigrahasthair ye janmakathaṃtāsaṃbodhaḥ //2.39//

aparigrahasthair ye janmakathaṃtāsaṃbodhaḥ/ nikāyaviśiṣṭair dehendriyādibhir abhisaṃbandho janma tasya kathaṃtā kiṃprakāratā tasyāḥ saṃbodhaḥ sākṣātkāraḥ saprakārātīndriyaśāntoditāvyapadeśyajanmaparijñānam iti yāvat/ atītaṃ jijñāsate --- ko+aham āsam iti/ tasyaiva prakārabhedam utpāde sthitau ca jijñāsate --- katham aham āsam iti/ vartamānasya janmanaḥ svarūpaṃ jijñāsate --- kiṃ svid iti/ śarīraṃ bhautikaṃ kiṃ bhūtānāṃ samūhamātram āhosvit tebhyo+anyad iti/ atrāpi kathaṃ svid ity anuṣañjanīyam/ kvacit tu paṭhyata eva/ anāgataṃ jijñāsate --- ke vā bhaviṣyāma iti/ atrāpi kathaṃ svid ity anuṣaṅgaḥ/ evam asyeti/ pūrvānto+atītaḥ kālaḥ parānto bhaviṣyan madhyo vartamānas teṣv ātmano bhāvaḥ śarīrādisaṃbandhas tasmiñ jijñāsā tataś ca jñānaṃ, yo hi yad icchati sa tat karotīti nyāyāt //2.39// 108