650

atha saviṣānne vṛkṣāmlādiyogaḥ /--

purāṇavṛkṣāmlayutaṃ kaṭutrayaṃ nareṇa bhuktaṃ tvaśanāvasāne /
asāravṛttābalayā'rthakāṅkṣayā sahānnadattaṃ viṣamāśu nāśayet // VRs_25.125 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye kṣudraroga- guhyaroga-sthāvara-jaṅgamaviṣapratīkāro nāma pañcaviṃśo'dhyāyaḥ // 25 //

Adhyāya 26

atha jarārogacikitsanam ।--

atha rasāyanaguṇāḥ /--

dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ /
prabhāvarṇasvaraudāryyaṃ dehendriyabalodayam //
vāksiddhiṃ vṛṣatāṃ kāntimavāpnoti rasāyanāt // VRs_26.1 //