Adhyāya 26

atha jarārogacikitsanam ।--

atha rasāyanaguṇāḥ /--

dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ /
prabhāvarṇasvaraudāryyaṃ dehendriyabalodayam //
vāksiddhiṃ vṛṣatāṃ kāntimavāpnoti rasāyanāt // VRs_26.1 //
651

atha jarāyā nidānam /--

panthāḥ śītaṃ kadannañca vayovṛddhāśca yoṣitaḥ /
manasaḥ prātikūlyañca jarāyāḥ pañca hetavaḥ // VRs_26.2 //

atha vārddhakyahara-rasāyanam /--

halinīrasasampiṣṭau tulyāṃśau rasagandhakau /
hastiparṇīlavalikā-matsyākṣīkalkaveṣṭitau //
triḥpakvau mūkamūṣāyāṃ savyoṣau vārddhakāpahau // VRs_26.3 //
652

atha udayādityarasaḥ /--

āvarttite rasapalaṃ kṣiptvā dvipalagandhake /
ārdrakadravamuṣṭīnāṃ viṃśatyā marditaṃ pacet // VRs_26.4 //
mṛdgū.ḍhatāmramūṣāyāṃ taṃ guñjāpramitaṃ rasam /
sasarpirnāgaraṃ bhuktvā taptāmbuprasṛtaṃ pibet //
raso'yamudayādityaḥ syājjarārajanīharaḥ // VRs_26.5 //

atha sarvarogahara-rasāyanam /--

mūṣāṃ tindukavistārāmāyāme ṣo.ḍaśāṅgulām /
bhāṇḍavāhyasthapādāṃśāṃ bālukābhiḥ prapūrayet // VRs_26.6 //
tasyāṃ niveśya dviguṇa-gandhagarbhagataṃ rasam /
yāmamātraṃ paceccullyāṃ kṣipedgandhasya tūdgame // VRs_26.7 //
vāyasīnāginīmatta-meghanādarasaṃ kramāt /
sa rasaḥ sarvarogaghno balīpalitajidbhavet // VRs_26.8 //
653

atha māsika-rasāyanam /--

rasagandhakamadhvājya-śilājatvamlavetasam /
dvimāṣapramitaṃ vegānmāsamātrājjarāṃ jayet // VRs_26.9 //

atha ṣāṇmāsika-rasāyanam /--

viṣṇukrāntāruṇāgasti-kṣīriṇītaṇḍulīyakaiḥ /
rasagandhakayoḥ piṣṭī strīstanyena ca marditā // VRs_26.10 //
yavāstilā ghṛtakṣaudrameṣāmudvarttanaṃ jayet /
kārśyaṃ jarāñca ṣaṇmāsādvidhatte vṛddhimāyuṣaḥ // VRs_26.11 //

atha pākṣika-rasāyanam /--

śilājatukṣīdravi.ḍaṅgasarpirlohābhayāpāradatāpyabhakṣaḥ /
āpūryyate durbaladehadhātustripañcarātreṇa yathā śaśāṅkaḥ // VRs_26.12 //

atha hemādi-rasāyanam /--

hema dhātrīphalaṃ kṣaudraṃ gāyatrīrasabhāvitam /
lihannanu pibet kṣīraṃ dṛṣṭariṣṭo'pi jīvati // VRs_26.13 //
654

atha pippalyādi-rasāyanam /--

madhumāgadhikāvi.ḍaṅgasāra-triphalāhema ghṛtaṃ sitāñca khādan /
jarayā'navalī.ḍhadehakāntiḥ samadhātuśca samāḥ śatañca jīvet // VRs_26.14 //

atha aṣṭamāsika-rasāyanam /--

jyotiṣmatīnāma latā pītā pītaphalojjvalā /
āṣā.ḍhe pūrvapakṣe syāt gṛhītvā vījamuttamam // VRs_26.15 //
āharettilavattailaṃ muṣṭinā cāpi tat pacet /
kṣīratulyaṃ caturthāṃśa-mākṣikaṃ tailaśeṣitam // VRs_26.16 //
tatastat kolakarpūra-tvagjātīphalamiśritam /
snigdhabhāṇḍagataṃ dhānyeṣvanuguptaṃ nidhāpayet // VRs_26.17 //
pibet sūryyodaye tailāt palaṃ yāti visaṃjñatām /
tataḥ saṃjñāṃ śanairlabdhvā tataḥ krandati roditi // VRs_26.18 //
evaṃ māse śrutidharaḥ parasmin sūryyasannibhaḥ /
tṛtīye pūjyate devaiścaturthe naiva dṛśyate // VRs_26.19 //
khecaraḥ pañcame ṣaṣṭhe siddhairmilati saptame /
viṣṇoḥ samadinaṃ jīvejjīvanmukto'ṣṭame bhavet // VRs_26.20 //
655

atha trivārjika-rasāyanam /--

bhūmāvaratnimātrāyāṃ tāmraṃ tailena pūrayet /
ṣaṇmāsaṃ tāpayedūrddhvaṃ mṛdunā tuṣavahninā //
pītvā māṣādiniṣkāntaṃ tattrivarṣānmahākaviḥ // VRs_26.21 //

atha ṣaṣṭyadhikatriśatavarṣāyuṣkara-rasāyanam /--

tailaprasthaṃ ghṛtaprasthaṃ catuṣprasthaṃ payaḥ pacet /
dviprasthaśeṣaṃ tat pītvā māsaṃ tripuruṣāyuṣaḥ // VRs_26.22 //

atha sahasravarṣāyuṣkara-rasāyanam /--

tailaṃ pibedghṛtakṣīdra-kṣīrānyatamamiśritam /
kuryyācca tailamadhvājyairnasyaṃ kṣīraghṛtāśinaḥ //
bhuktvā śatāyuḥ ṣaṇmāsāt sahasrāyurbhavennaraḥ // VRs_26.23 //
656

atha trikalā rasāyanam /--

madhukena tugākṣīrī pippalī kṣīdrasarpithā /
vi.ḍaṅgapippalībhyāñca triphalā lavaṇena ca // VRs_26.24 //
saṃvatsaraprayogeṇa smṛtimedhābalapradā /
bhavatyāyuṣpradā puṃsāṃ jarāroganivarhaṇī // VRs_26.25 //

atha dvitīyatriphalā-rasāyanam /--

khadirāsanabhṛṅgasātalā-kṛmiśatrūdakabhāvitā muhuḥ /
gu.ḍamākṣikasarpiranvitā triphalā hanti jarāñca vatsarāt // VRs_26.26 //

atha tṛtīyatriphalā-rasāyanam /--

triphalāmasanodakena piṣṭvā rajanīparyyuṣitāmayaḥkapāle /
madhurāṃ madhunā lihan hinasti sthavimānaṃ jarasaṃ gadāṃśca sarvān // VRs_26.27 //
657

atha ṣaḍaṅga-rasāyanam /--

kāntābhrakaścilādhātu-viṣasūtakamākṣikam /
śīlitaṃ madhusarpirbhyāṃ vyādhivārddhakamṛtyujit // VRs_26.28 //

atha vārṣika-rasāyanam /--

gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
śubhre keśe kālimā divyadṛṣṭiḥ puṣṭirvīryyaṃ jāyate dīrghamāyuḥ // VRs_26.29 //

atha kuṣṭhādihara-rasāyanam /--

nīlajyotiḥ kāntacūrṇaṃ rudantī-dhātrīpatrairvāriṇā traiphalena /
madhvājyābhyāṃ vatsarārddhaprayogāt kuṣṭhaṃ śubhraṃ romajātaṃ nihanti // VRs_26.30 //
dehe dārḍhyaṃ divyadṛṣṭiḥ supuṣṭi-rvīryyaṃ śauryyaṃ jāyate dīrghamāyuḥ // VRs_26.31 //
658

atha jyotiṣmatītaila-rasāyanam /--

jyotiṣmatyāstailamājyaṃ sagandhaṃ guñjāvṛddhyā sevayenmāṣamātram /
yāvacca syādyastu sa prāpya mūrttirmedhāyukto divyadṛṣṭirniyakṣmā // VRs_26.32 //

atha sarvarogāntaka-rasāyanam /--

kāntābhratriphalāvi.ḍaṅgarajanī-tāpyābdadevadruma-
vyoṣailāgnipunarnavādrigirijāṅkolaiḥ samaṃ guggulum /
piṣṭvā bhṛṅgajalena sūkṣmagulikāṃ khādedyathāsātmyato
medaḥśleṣmasamīraṇolvaṇagadeṣvanyeṣu vā pūruṣaḥ // VRs_26.33 //

atha kānta-rasāyanam /--

kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ
vaikrāntaṃ tāpyarūpyaṃ kṛmiharakaṭukaistulyabhāgaiḥ sametam /
lī.ḍhaṃ devadrutailairviracayati nṛṇāṃ dehasiddhiṃ samṛddhāṃ
pathyaṃ kalpoktabhuktaṃ harati ca sakalān rogapūgān jayena // VRs_26.34 //
tadetat sarvarogaghnaṃ ramyaṃ kāntarasāyanam /
sevyaṃ vṛṣyaṃ suputtrīyaṃ maṅgalyaṃ dīpanaṃ param // VRs_26.35 //
659

atha caturthatriphalā-rasāyanam /--

rātrau kāntaśarāvake trikaphalā bhinnā jalaiḥ svādubhiḥ
prātarmuṣṭimitāḥ khalu pratidinaṃ ṣaṇmāsamāsevitāḥ /
hanyuḥ pittakaphāmayān bahuvidhaṃ kuṣṭhaṃ pramehāṃstathā
pāṇḍuṃ yakṣmagadañca kāmalagadaṃ pathyañca takraṃ tathā // VRs_26.36 //

atha dvitīyakānta-rasāyanam /--

triphalāmastusaṃyuktaṃ kāntaṃ sarvarasāyanam // VRs_26.37 //

atha tṛtīyakānta-rasāyanam /--

etat syādapunarbhavaṃ hi bhasitaṃ kāntasya divyāmṛtaṃ
samyaksiddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputtradaṃ
proktaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // VRs_26.38 //
660

atha kāntābhraka-rasāyanam /--

siddhamabhraṃ samaṃ kāntaṃ mardayedārdravāriṇā /
kalāṃśaṃ hemacūrṇasya vījapūrarase punaḥ // VRs_26.39 //
mardayet khallamadhyasthaṃ yāvat saptadināvadhi /
āṭarūṣarasenaiva tathā muṇḍīrasena ca // VRs_26.40 //
tālamūlīrasenaiva daśamūlīrasena vā /
tattadrogaharaiḥ kvāthairbhāvayet saptadhā bhiṣak // VRs_26.41 //
triphalāvyoṣacūrṇañca madhvājyābhyāṃ prayojayet /
pañcakarmaviśuddhena sevyametadrasāyanam // VRs_26.42 //
pāṇḍuśophodarānāha-grahaṇīśīṣakāsajit /
santataṃ satatañcaiva purāṇaṃ viṣamaṃ jvaram // VRs_26.43 //
nihanyāt sarvakuṣṭhāni pramehān viṃśatiṃ jayet /
kāntākamidaṃ śreṣṭhaṃ rasāyanamanuttamam // VRs_26.44 //

atha pāṭhādighṛtam /--

pālāśolūkhale tanmalaviyuji vimardoddhṛtairā.ḍhakāṃśai-
rmiśraṃ vrāhmīrasaistairvidhivadiha pacet prasyamātraṃ gavājyam /
pāṭhādhātrīharidrātrivṛduparacitenāpi kalkena siddhaṃ
yo vā kīṭārikṛṣṇāsalavaṇajaṭilābhirvilī.ḍhaḥ sadā syāt // VRs_26.45 //
661
saukaryyaḥ saptarātrānmatimativiśadāṃ pakṣato māsamātrā-
ccāturyyaṃ satkavitvaṃ varasakalakalābhijñatāṃ prāpnuyāt saḥ // VRs_26.46 //

atha tāpyādivaṭakaḥ /--

tāpyābhrakatrikaṭututthaśilājakānta-
maṅkollalohamalaṭaṅkaṇasaindhavañca /
bhṛṅgīrasena vaṭakāṃśca masūramātrān
khādedrasāyanavaraṃ sakalāmayaghnam // VRs_26.47 //

atha kamalāvilāso rasaḥ /--

lohābhrau balisūtahāṭakamayastulyaṃ kumārīrase
paktvairaṇḍadalairnibadhya sudṛ.ḍhaṃ saddhānyarāśau tryaham /
kṣiptvāddhṛtya vicūrṇitaṃ madhuvarā-yuktaṃ yathāsātmyataḥ
kṛṣṇātreyavinirmitaṃ gadajarā-vidhvaṃsi saukhyapradam // VRs_26.48 //
ājñāsiddhamidaṃ rasāyanavaraṃ sarvapramehapraṇut
kāsaṃ pañcavidhaṃ tathaiva tanugaṃ pāṇḍuñca hikkāṃ vraṇam /
śleṣmāṇaṃ pavanaṃ halīmakagadaṃ hanyācca mandānalaṃ
kaṇḍūkuṣṭhavisarpavidradhimukhāpasmāramukhyān jayet // VRs_26.49 //
662
gopyādgopyataraḥ sukhena sulabhaḥ sarvatra siddho raso
nāmnā'yaṃ kamalāvilāsa iti sadvaidyasya kīrttipradaḥ // VRs_26.50 //

atha lakṣmīvilāsaḥ /--

vedendunetrāṅgarasāṅgabhāgā bhūsūtagandhoṣaṇatinduṭaṅkāḥ /
bhṛṅgārdraguñjājavanīnavābhirbhāvyaṃ triśaḥ svedyamado'rkapatre // VRs_26.51 //
lakṣmīvilāsaḥ sa viśālalakṣmīṃ
tanau tanoti kṣayiṇaḥ prayogaiḥ // VRs_26.52 //

atha nārikelapākaḥ /--

vārāhīmuṣalīkanda-kanakāhisvarastathā /
vānarīphalasaṃyuktaṃ cūrṇayitvā pṛthak pṛthak // VRs_26.53 //
kārpāsamajjadugdhena utkalayya yathākramam /
bhāvanāsaptakaṃ dattvā sūryyatāpe viśoṣayet // VRs_26.54 //
663
nārikelañca sambhṛtya dvāraṃ ruddhvā yathāvidhi /
godugdhena tu tatkvāthya-ṣo.ḍaśadvayamātrataḥ // VRs_26.55 //
darvyā saṃvarttitaṃ bhāṇḍe yathā dārḍhyaṃ na yāti ca /
śītaṃ cūrṇīkṛtaṃ pakvamājyena prapacennaraḥ // VRs_26.56 //
jātīphalaṃ lavaṅgañca elācūrṇaṃ vinikṣipet /
niṣpannaṃ śāṇamātrantu gṛhītvā prapibet payaḥ // VRs_26.57 //
vātarogāḥ pramehāśca balakṣayastatholvaṇāḥ /
saptarātraprayogeṇa praśamaṃ yānti sarvataḥ // VRs_26.58 //
vṛddho'pi taruṇatvaṃ sa praharṣati sadā naraḥ /
sauśrutākhyaṃ nārikelaṃ guruṇā parikīrttitam // VRs_26.59 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye rasāyanavidhirnāma ṣa.ḍviṃśo'dhyāyaḥ // 26 //