1198 na sat tirobhavatīti/ sadasatoś ca tirobhāvāvirbhāvam antareṇa na kasyacit pravṛttiḥ pravṛttyuparamaś ca bhavati/ mṛdi khalv avasthitāyāṃ bhaviṣyati śarāvādilakṣaṇaṃ dharmāntaram iti pravṛttir bhavati, abhūd iti ca pravṛttyuparamaḥ/ tad etad mṛddharmāṇām api na syāt/ evaṃ pratyavasthito yadi sataś cātmahānam asataś cātmalābham abhyupaiti, tad asyāpasiddhānato nigrahasthānaṃ bhavati/ atha nābhyupaiti, pakṣo 'sya na sidhyati//23//

Adhyāya 5, Āhnika 2, Sūtra 24