Adhyāya 1, Āhnika 2, Sūtra 2

356

yathoktopapannaś chalajātinigrahasthānasādhanopālambho jalpaḥ // 1.2.2 //

yathoktopapanna iti, pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigrahaḥ/ chalajātinigrahasthānasādhanopālambha iti, chalajātinigrahasthānaiḥ sādhanam upālambhaś cāsmin kriyata iti evaṃviśeṣaṇo jalpaḥ/

358 na khalu vai chalajātinigrahasthānaiḥ sādhanaṃ kasyacid arthasya sambhavati, pratiṣedhārthataivaiṣāṃ sāmānyalakṣaṇe viśeṣalakṣaṇe ca śrūyate — vacanavighāto 'rthavikalpopapattyā chalam iti sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ vipratipattir apratipattiś ca nigrahasthānam iti/

359 viśeṣalakṣaṇeṣv api yathāsvam iti/ na caitad vijānīyāt pratiṣedhārthatayaivārthaṃ sādhayantīti, chalajātinigrahasthānopālambho jalpa ity evam apy ucyamāne vijñāyata etad iti/ pramāṇaiḥ sādhanopālambhayoś chalajātinigrahasthānānām aṅgabhāvaḥ svapakṣarakṣaṇārthatvāt/ na svatantrāṇāṃ sādhanabhāvaḥ — yat tat pramāṇair arthasya sādhanaṃ tatra chalajātinigrahasthānānām aṅgabhāvo rakṣaṇārthatvāt/ tāni hi prayujyamānāni parapakṣavighātena svapakṣaṃ rakṣanti/

360 tathā coktaṃ tattvādhyavasāyasaṃrakṣaṇāthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat iti/ yaś cāsau pramāṇaiḥ pratipakṣasyopālambhas tasya caitāni prayujyamānāni pratiṣedhavighātāt sahakārīṇi bhavanti/ tad evam aṅgībhūtanāṃ chalādīnām upādānaṃ jalpe, na svatantrāṇāṃ sādhanabhāvaḥ/ upālambhe tu svātantryam apy astīti// 2 //