Adhyāya 2, Āhnika 1, Sūtra 68

kiṃ punaḥ pratiṣedhahetūddhārād eva śabdasya pramāṇatvaṃ sidhyati? na, ataś ca—

565

mantrāyurvedaprāmāṇyavac ca tatprāmāṇyam āptaprāmāṇyāt // 2.1.68 //

kiṃ punar āyurvedasya prāmāṇyam? yat tad āyurvedenopadiśyate idaṃ kṛtveṣṭam adhigacchati, idaṃ varjayitvāniṣṭaṃ jahāti, tasyānuṣṭhīyamānasya tathābhāvaḥ satyārthatāviparyayaḥ/ mantrapadānāṃ ca viṣayabhūtāśanipratiṣedhārthānāṃ prayoge 'rthasya tathābhāva etatprāmāṇyam/ kiṃkṛtam etat? āptaprāmāṇyakṛtam/ kiṃ punar āptānāṃ prāmāṇyam? sākṣātkṛtadharmatā bhūtadayā yathābhūtārthacikhyāpayiṣeti/

566 āptāḥ khalu sākṣātkṛtadharmāṇaḥ idaṃ hātavyam idam asya hānihetur idam asyādhigantavyam idam asyādhigamahetuḥ iti bhūtāny anukampante/ teṣāṃ khalu vai prāṇabhṛtāṃ svayam anavabudhyamānānāṃ nānyad upadeśād avabodhakāraṇam asti/%vai prāṇabhṛtāṃ svayam anavabudhyamānānāṃ nānyad upadeśād avabodhakāraṇam asti/] 567 na cānavabodhe samīhā varjanaṃ vā, na vākṛtvā svastibhāvaḥ, nāpy asyānya upakārako 'py asti/ hanta vayam ebhyo yathādarśanaṃ yathābhūtam upadiśyāmaḥ ta ime śrutvā pratipadyamānā heyaṃ hāsyanty adhigantavyam evādhigamiṣyantīti/ evam āptopadeśaḥ etena trividhenāptaprāmāṇyena parigṛhīto 'nuṣṭhīyamāno 'rthasya sādhako bhavati; evam āptopadeśaḥ pramāṇam/ evam āptāḥ pramāṇam/ dṛṣṭārthenāptopadeśenāyurvedenādṛṣṭārtho vedabhāgo 'numātavyaḥ pramāṇam ity āptaprāmāṇyasya hetoḥ samānatvād iti/ asyāpi caikadeśo grāmakāmo yajeta ity evamādir dṛṣṭārthaḥ, tenānumātavyam iti/ loke ca bhūyān upadeśāśrayo vyavahāraḥ/ laukikasyāpy upadeṣṭur upadeṣṭavyārthajñānena parānujighṛkṣayā yathābhūtārthacikhyāpayiṣayā ca prāmāṇyam,

568 tatparigrahād āptopadeśaḥ pramāṇam iti/ draṣṭṛpravaktṛsāmānyāc cānumānam/ ya evāptā vedārthānāṃ draṣṭāraḥ pravaktāraś ca ta evāyurvedaprabhṛtīnām ity āyurvedaprāmāṇyavad vedaprāmāṇyam anumātavyam iti/ nityatvād vedavākyānāṃ pramāṇatve tatprāmāṇyam āptaprāmāṇyād ity ayuktam/ śabdasya vācakatvād arthapratipattau pramāṇatvaṃ na nityatvād/ nityatve hi sarvasya sarveṇa vacanāc chabdārthavyavasthānupapattiḥ/ nānityatve vācakatvam iti ced na, laukikeṣv adarśanāt/ te 'pi nityā iti cet na, anāptopadeśād arthavisaṃvādo 'nupapannaḥ/ nityatvād dhi śabdaḥ pramāṇam iti/

569 anityaḥ sa iti cet? aviśeṣavacanam/ anāptopadeśo laukiko na nitya iti kāraṇaṃ vācyam iti/ yathāyogaṃ cārthasya pratyāyanād nāmadheyaśabdānāṃ loke prāmāṇyaṃ nityatvāt prāmāṇyānupapattiḥ/ yatrārthe nāmadheyaśabdo niyujyate loke tasya niyogasāmarthyāt pratyāyako bhavati, na nityatvāt/ manvantarayugāntantareṣu cātītānāgateṣu sampradāyābhyāsaprayogāvicchedo vedānāṃ nityatvam,

570 āptaprāmāṇyāc ca prāmāṇyam; laukikeṣu śabdeṣu caitat samānam iti//68//

iti vātsyāyanīye nyāyābhāṣye dvitīyādhyāyasyādyam āhnikam/

572