Adhyāya 2, Āhnika 2

Adhyāya 2, Āhnika 2, Sūtra 1

atha dvitīyādhyāyasya dvitīyam āhnikam ayathārthaḥ pramāṇoddeśa iti matvāha—

na catuṣṭvam aitihyārthāpattisambhavābhāvaprāmāṇyāt // 2.2.1 //

na catvāry eva pramāṇāni/ kiṃ tarhi? aitihyam arthāpattiḥ sambhavo 'bhāva ity etāny api pramāṇāni,

573 tāni kasmān noktāni/ itihocur ity anirdiṣṭapravaktṛkam pravādapāramparyam aitihyam/ arthād āpattir arthāpattiḥ/ āpattiḥ prāptiḥ prasaṅgaḥ/ yatrābhidhīyamāne 'rthe yo 'nyo 'rthaḥ prasajyate so 'rthāpattiḥ/ yathā megheṣv asatsu vṛṣṭir na bhavatīti/

574 kim atra prasajyate? satsu bhavatīti/ sambhavo nāmāvinābhāvino 'rthasya sattāgrahaṇād anyasya sattāgrahaṇam/ yathā droṇasya sattāgrahaṇād āḍhakasya sattāgrahaṇam, āḍakasya sattāgrahaṇāt prasthasyeti/ abhāvo virodhy abhūtaṃ bhūtasya, avidyamānaṃ varṣakarma vidyamānasya vāyvabhrasaṃyogasya pratipādakam, vidhārake hi vāyvabhrasaṃyoge gurutvād apāṃ patanakarma na bhavatīti//1//